सदस्यः:Somanatha Pradhan 123

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहिंसा परमो धर्मः

      अहिंसा पञ्चमहाव्रतेषु अन्यतमा। संसारे प्रतिष्ठिता  सर्वे धर्माः अहिसाया: प्रतिपादनं कुर्वन्ति। अहिंसाया:द्विविध स्वरूपं भवति। यथा स्तुलं सूक्ष्मं च ।कस्यापि जन्तो:सरिरपिडा नो‌‌त्पादनीयेति तस्याः स्तुलरूपम्।मनसा वाचा कर्मणा वा कस्यापि हानि स्म कार्या इति निश्चयस्तस्याः सूक्ष्मं रूपम्।सर्वमिदं जगत् ईश्वरेण निर्मितम्।अत्र सर्वेपि प्राणिनः ईश्वरस्य एव अंशभूताः  तेषां हानिः ये जनयन्ति ते ईश्वरस्याप्रियाः भवन्ति।अतः एव अहिंसापथ वस्तुतः न कापुरूषाणां कृते अपि तु शौर्येण च औदार्येण च युगपत् समन्वितानामतिविरलनां महात्मनां कृते एव विद्यते। सः एव परमो धर्मः परं तदाचरणम् अतिकष्टम्।तथापि अस्माकं कर्तव्यं भवति अहिंसायाः पालनमिति। अतःअहिंसा परमो धर्मः
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Somanatha_Pradhan_123&oldid=464321" इत्यस्माद् प्रतिप्राप्तम्