सदस्यः:Sonali Beesabathuni

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्ते ! अहं सोनली बीसाबत्तुनिः। भारतगणराज्ये आन्ध्र प्रदेश राज्ये गुन्टूर् नगरे वसामि। तेलुगु मम मातृभाषा। भारतं मम मातृभूमिः। अहम् क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

 आन्ध्र प्रदेश भागस्य गुन्टूर् नामकः स्थाने, यत्र १९९९ तमे वर्षे 'फ़ेब्रुअर्य्'-मासस्य १८ दिनाङ्के मम जन्म अभवत् । मम पितुः नाम रमण रावु बीसाबत्तुनि , माता कल्याणि बीसाबत्तुनि इति ।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा तेलंगाना राज्यस्य हैदराबाद नगरे अभवत । मम प्राथमिक शालायाः नाम ब्लूमिङ् डेल्स् स्कुल अस्ति । मम माध्यमिक शालायाः नाम ब्लूमिङ् डेल्स् हाई स्कुल अस्ति । मम महाविद्यालयः नाम तपस्य विश्वविद्यालय अस्ति । मम विश्वविद्यालयः नाम क्राइस्ट विश्वविद्यालय अस्ति ।

रुचयः[सम्पादयतु]

मम रुचयः विङ्स् आफ़् फायर् सन्ति|इदं पुस्तकं डा.अब्दुल् कलाम् आत्मचरितः | सः प्रसिद्ध वैज्ञानिकः |सः भारतदेशस्य राष्ट्रपति अभवत् |एतद् पुस्तकं मह्यम् अतीव रोचते|

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sonali_Beesabathuni&oldid=444264" इत्यस्माद् प्रतिप्राप्तम्