सदस्यः:Spandanaramesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://en.wikipedia.org/wiki/Rani_Padmini http://www.speakingtree.in/allslides/real-and-undistorted-story-of-rani-padmavati-alauddin-khilji https://en.wikipedia.org/wiki/Special:BookSources/978-0-19-514670-7 https://www.worldcat.org/oclc/2929852

सञ्चिका:Rani padmini.jpg
rani padmini
                                                      अपराजिता पद्मिनी
                                                                  

मेवाडराजस्य राणा - रत्नसिंहस्य पत्नी राग्नी पद्मिनि | तदा देहल्यां सुल्तान् राज्यं प्रवृत्तमं आसीत् । सुलतान् अलावुदीन् राग्न्याः पद्मिन्याः रूपसॉन्दर्यं ग्नात्वा तस्याः विवाहं कर्तुम् इष्टवान्। कथञ्चित् तां स्ववशं कर्तुं सः अहोरात्रम् उपायं चिन्तयति स्म| किन्तु चित्तोड्दुर्गम् अपहर्तुं स्ः न शक्त्तवान् | राग्नीं पदि्मनीं द्रष्टुम् अलावुदीन् एकं कुतन्त्रं रचितवान् | सः राणारत्नसिंहं सूचितवान् यत् पदि्मनीं मम सहोदरीं भावयामि | अतः ताम् एकवारं द्रष्टुम् इच्छामि इति| मुग्धः रत्नसिंहः तस्य वाक्ये विश्वस्य पत्नीं सूचितवान् | यद्यपि राग्नी तत् न अङ्गीकृतवती तथापि पत्युः अनुरोधेन सा दर्पणे मुखं दर्शयितुम् अनुमतिं दत्तवती | तां दर्पणे द्रष्टवा तस्य मनसि तया सह विवाहः करणीयः इति इच्छा अधिका अभवत्| यदा सः पदि्मनीं द्रष्टुम् आगतवान् तदा एव सः तस्य दुर्गस्य स्थानानि अपि ग्नातवान् आसित्।

                                                                                                                               - POOJITHA
                                                                                                                                  1610285

सः कुतन्त्रेण आतिथेयं रत्नसिंहं अपह्र्तवान्। तं कारागृहे स्थापयित्वा सः पद्मिनीं सूचितवान्, तेन सह विवाहं करोति चेत् पतिं मोचयामि इति। धीरा सा राग्नी अग्रिमे एव दिने वीरान् रजपूत्तान् प्रेषयित्वा तस्मात् वञ्चकात् स्वपतिं मोचितवती। क्रुद्धः आलावुदीन् चित्तोड् - दुर्गस्य उपरी आक्रमणं कृतवान्। तस्मिन् महायुद्धे पद्मिनी ग्नातवती यत् रजपूतानां जयः दुष्करः इति। तदा एव सा निश्चितवती यत् अधमस्य तस्य हस्ते पतनस्य अपेक्षया अग्निप्रवेशः एव उचितः इति। ततः सा सर्वाः महिलाः आहूय स्वशीलसंरक्षणार्थम् अग्निप्रवेशस्य विषये सूचितवती। ताः अपि सुशीलाः महिलाः भारताम्बायाः पुत्र्यः ताम् अनुस्रुत्य अग्निप्रवेशं कृतवत्यः। एवं युद्धे जयं प्राप्य अपि ते शत्रवः पराजिता:।

                                                                                                                           - SPANDNA R
                                                                                                                                1610286