सदस्यः:Spoorthi Prasad/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्रूक् टेलर् एकः आङ्ग्ल गणितज्ञः आसीत्। सः वैज्ञानिकपरिवृत्याः मुख्यव्यक्तिः आसीत्। तेन टेलर्स् तियरं टेलर्स् सीरीस् च सूत्रिताः।

Brook Taylor
Brook Taylor (1685-1731)
जननम् 18 August 1685
Edmonton, Middlesex, England
मरणम् 29 December 1731 (aged 46)
London, England
वासस्थानम् England
देशीयता English
कार्यक्षेत्राणि Mathematician
संस्थाः St John's College, Cambridge
मातृसंस्थाः St John's College, Cambridge
Academic advisors John Machin and John Keill
विषयेषु प्रसिद्धः Taylor's theorem
Taylor series


जीवनम्।[सम्पादयतु]

ब्रूक् टेलर् १६८५ वर्षे आगस्ट्मासस्य १८ दिनाङ्के इङ्लान्ड्-प्रदेशे जन्म प्राप्नोत् । तस्य जननस्य त्रयात् मासात् पूर्वे तस्य पिता मरणम् अवाप्नोत् । तस्य माता पुनरपरिणयात् तत्पश्चात् सः मातामह्या सह अवासत् । सः 'दि किंग्स स्कूल , जान्स् कालेज् इति विद्यालये अपठत् यत्र लेटिन्-भाषा पठिता परम् गणितम् न पठितम् ।

१६६१ तमे वर्षे जूनमासे सः अप्रवेशित् । अत्र त्रयात् वर्षात् परम् सः छात्रावासम् अलभ्यते । मारकरोगस्य समये विद्यापीठे अकर्मकः । अतः ब्रूक् गृहमगच्छत् । तत्र गत्वा स: कैलकुलस्-विषयम् ज्योतिशास्त्रविषयस्य च गुरुत्वाकर्षणनियमान् च रचनाः प्रारम्भयति । १६६७ अप्रेलमासे सः ट्रिनिटि-विद्यापीठे पुनरागच्छत् यत्र सः पण्डितः निरूपितः । गुरु ऐसाक् बैरो-नामक शास्त्रज्ञ: तस्य पठनेभ्यः हर्षितः । तस्मात् पश्चात् न्यूटन् एव तत्र गणिताध्यपकः अभवत् ।


गणितशास्त्रे योगदानानि[सम्पादयतु]

इति कथ्यते यत् येषु विषयेषु न्यूटन् नवकार्यम् अकरवत् सः तान् सर्वान् विषयान् पुरोगमनम् असृजत् । टेलर् लिब्निज़ च अविविादयताम् यत् कैलकुलस्-विषयस्य निर्माता कः । अधुना इति विश्वस्यते यत् न्यूटन् लिब्निज़ च अन्यानाश्रित: एव कैलकुलस्-विषयम् निर्मतः ।