सदस्यः:Sreeshashankar/सन्दीप् उन्निकृष्णन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सन्दीप्_उन्निकृष्णन्

         श्रीमान् सन्दीप् उन्निकृष्णन् महोदयः मर्च् मासस्य पन्चादश दिनान्के सप्त सप्तोत्तर एकोनविंशति तमे वर्षे अजायत। सः भारतीय सेनायां कर्मसचिवः भूत्वा सेवा निरतः आसीत्। अशोकचक्र प्रशस्तिं अपि प्राप्तवान्। तस्य जन्मस्थानं केरलम् अपि तु सः बेङलूरू नगरे वसति स्म। तस्य पिता श्री उन्निकृष्णन् माता च धनलक्ष्मी। सः चतुर्दशवर्ष पर्यन्तं फ़्रांक् आन्तोनि पब्लिक् शालायां अध्ययनं अकरोत्। सः उत्तम क्रीडापटुः अपि आसीत्।

विध्याभ्यासानन्तरं सः भारतीय सेनायां कार्यं अकरोत्। पन्चन्वोत्तर एकोनविंशति तमे वर्षे उन्निकृष्णन् महोदयः न्याषनल् डिफेन्स् अकाडेमि मध्ये कार्यम् निरवहत्। सः जम्मू कश्मीर,राजस्थान् इत्यादि क्षेत्रे सेवां कृतवान्। नवेम्बर् मासस्य अष्टशून्योत्तर विंशतितमे वर्षे मुम्बयी नगरस्य ताज् उपहारगृहे नीवी अभवत्। तत् समये उन्निकृष्णन् महोदयः सेनापतिः आसीत्। सः अनेक जनानां रक्षणं कृत्वा भारतामातुः सेवां कृतवान्। परन्तु तत् युद्धे सः दिवङतः। तस्य अन्तिम वाक्यं एवं आसीत्- 'आत्मेव युद्धं कृत्वा विजयं प्राप्नोमि' इति। तस्य देशभक्तिः सर्वे अनुकरणीया।

वन्दे भारतमातरम्।