सदस्यः:Srimedha1997/प्रयोगपृष्ठम्9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कृष्णहरिणः
एतज्जातीयानां हरिणानां शरीरं श्वेत कृष्णकलकैः युक्तं सत् रमणीयं दृश्यते ।
एतज्जातीयानां हरिणानां शरीरं श्वेत कृष्णकलकैः युक्तं सत् रमणीयं दृश्यते ।
संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Artiodactyla
कुलम् Cervidae
वंशः Rusa
जातिः R. marianna
द्विपदनाम
Rusa marianna
(Desmarest, 1822)

अस्माकं देशे चतुर्विधाः हरिणाः दृश्यन्ते । ते च चिङ्काराहरिणाः, कृष्णवर्णीयाः कृष्णमृगः, चतुर्भिः शृङ्गैः युक्ताः चौसिङ्घानामकाः हरिणाः नीलवर्णयुक्ताः ‘नीलगाय’ नामकाः हरिणाः च । एतेषु हरिणेषु कृष्णहरिणाः तावत् सन्दुरतमाः । एतज्जातीयानां हरिणानां शरीरं श्वेत कृष्णकलकैः युक्तं सत् रमणीयं दृश्यते । हरिणानां वलयितं श्रूङ्गं तु ड्रष्ट्न् नितराम् आकर्षति । एतेषां सामान्यम् औन्नत्यं ८० सेंमी. स्यात् । भारः च ४० किलो भवेत् । एतेषां दृष्टिशक्तिः नितरां तीक्षणा । घ्रणशक्तिः श्रवणशक्तिः च तावती तीक्ष्णान भवति । पूर्वं समग्रे भारते ये दृश्यन्ते स्म, ते हरिणाः इदानीं क्र्वलं गुजरातराज्ये, राजस्थानराज्ये, पञ्जाबराज्ये च दृश्यन्ते । दक्षिणभारते ‘गिण्डीराष्ट्रियमृगालये’ एते द्र्ष्टुं शक्याः । १९२४ तमे वर्षे मद्रासगवर्नर् एतान् हरिणान् अत्रव्यं मृगालयं प्रति आनीत्वान् आसीत्न् । पशुषु हरिणानां धावनं सुप्रसिद्धम् । तत्रापि पादौ उन्नीय वेगवशात् वायौ सञ्चरताम् इव धावताम् तेषां सौन्दर्यं तु वर्णनातीतम् ।

can't use in sandboxप्राणिनः]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxप्राणिविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

  1. फलकम्:IUCN2008 Database entry includes a brief justification of why this species is of vulnerable.