सदस्यः:Sripada naru

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम स्रिपद नरु
जन्म लक्ष्मिनरसिम्हः चरिः
२६ अप्रिल् १९९८
कोरत्ल,करिम्नगर्
वास्तविकं नाम लक्ष्मिनरसिम्हः चरिः
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः तेलङन
भाषा तेलुगु, हिन्दी, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्(होनोर्स्)
प्राथमिक विद्यालयः ब्रिलिअन्त् ग्रम्मर् स्कूल् , कोरत्ल
विद्यालयः गि.एम्.ह्स्, कोरत्ल
महाविद्यालयः श्रीचैतन्या जूनियर कळाशाला, हैदराबाद
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) sripadanaru.98@gmail.com
फ़्एसबुक sripada naru
ट्विटर् sripadanaru.98

नमः मम नाम लक्ष्मिनरसिम्हः चरिः इति । कोरत्ल,करिम्नगर् इति मम जन्मस्थलम् । अहम् बेङ्गुलूरु नगरवासी अस्मि।

Contents

१ मम परिचयः १.१ जन्म १.२ विद्या २ रुचयः मम परिचयः

जन्म[सम्पादयतु]

मम जन्म कोरत्ल,करिम्नगर्,२६ अप्रिल् १९९८ तमे अभवत। पितुः नाम वेन्कट्नरसिम्हः चरिः इति माता वसन्थ रनि इति ।

विद्या:[सम्पादयतु]

मम प्रथम विद्या ब्रिलिअन्त् ग्रम्मर् स्कूल् , कोरत्ल इति पाठशालायां अभवत्। प्राथमिक विद्या गि.एम्.ह्स्, कोरत्ल अभवत्। प्रियूनिवर्सिटी कालेज विद्या श्रीचैतन्याकळाशालायां संस्कृत-आंग्ल-गणित-कोम्मेर्के-एकोनोमिक्स् विशयानाम् अभवत्। तदनन्तरम् इञ्जनीरिङ्ग विद्या बि कोम् इति विशये क्राइस्ट वर्श्विद्यालये अभवत्।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति। पुस्तकानां वाचनम्, संगीत संश्रवणम् , चलच्चित्रदर्शनम्, भोजन पाक-कला इत्यादि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sripada_naru&oldid=359923" इत्यस्माद् प्रतिप्राप्तम्