सदस्यः:Srishti.muralidharan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानम्

मनोविज्ञानम् मनसस्य तथा भावनायाः पठनम् अस्ति। इदम् विज्ञानम् एकम् प्राचीनम् प्रकश्णम् नास्ति। मनोविज्ञानम् आधुनिक विषयम् अस्ति। इदम् विज्ञानम् तत्त्वज्ञानात् सुनिर्गतः। यः मनोविज्ञानस्य साधनाम् करोति, सः मनोवैज्ञानिकः भवति। इदम् विज्ञानम् संसर्गविद्यया प्रकारम् अस्ति। इदम् मनुष्याणाम् विषये संप्रवर्तते।

सम्प्रति मनोविज्ञानम् न केवलम् मनुष्याणाम् विषये परम् पशूनाम् विषये अपि विचेष्टते। मनोविज्ञानम् जीवषस्त्राय च विज्ञानस्य अन्य विषयात् अनुबद्धम् अस्ति। मनोविज्ञानम् १८७९ वर्षे विज्ञानस्य भागम् अभवत्। विल्हेम् वुण्ट् मनोविज्ञानस्य पित इति सर्वे जना: मन्यन्ते। मनोविज्ञान विद्यया बहूनि प्रसिद्ध मनोवैज्ञानिकाः सन्ति।

फ़्राईड्, मेस्लो, एरिक्सन्, कर्ल् रॉजर्स् इत्यादयाः प्रसिद्धाः मनोवैज्ञानिकाः सन्ति। फ़्राईड् एकः सिद्धान्तम् प्रस्तुतम् करोति। तस्य सिद्धन्तस्य नामः "आईस्बर्ग् थीयरी" अस्ति। इदम् सिद्धन्तम् मनोविज्ञाने प्रसिद्धम् अस्ति। इदम् सिद्धान्तम् मनसस्य त्रयाणाम् भागानाम् पठनम् अस्ति। कर्ल् राजर्स् इति एकः मनोवैज्ञानिकः अस्ति। सः अपि एकः प्रसिद्धः सिद्धान्तम् प्रस्तुतम् करोति। तस्य सिद्धान्तस्य नामः "क्लैयन्ट् सेन्तर्ड् थेरपी" इति। मेस्लो इति मनोवैज्ञानिकः एक: सिद्धन्तम् प्रस्तुतम् करोति। एतत् सिद्धान्तस्य नामः "थियरी ऑफ़् नीड्स्" अस्ति। मनोविज्ञाने अनल्प विभागाः सन्ति। विरुजालय मनोविज्ञानम्, व्यावहारिक मनोविज्ञानम्, असमान्य मनोविज्ञानम्, विनय मनोविज्ञानम् इत्यादयः कतिचन विभागा: सन्ति। आधुनिक काले सर्वत्र मनोवैज्ञानिकानाम् आवश्यक्ता अस्ति। मनोवैज्ञानिकाः विद्यालये, प्रयोगशालाये, औद्यमिकसंस्थाने च कार्यम् कुर्वन्ति।

भारत देशे भगवद् गीतानाम् मनोविज्ञानस्य पाठाः सन्ति। यदि जीवने किमपि कष्तम् अभवत्, भगवद् गीतानाम् तस्य परिशोधनम् भवति। गीतानाम् क्रुष्णः मनोवैज्ञानिकस्य पात्रम् उपवर्नयति। पूर्व काले भारत देशे मनोविज्ञानम् प्रसिद्धः नासीत्। आङ्ग्ल देशानाम् प्रभावात् मनोविज्ञानम् भारत देशे प्रसिद्धम् अभवत्। आधुनिक काले मनोविज्ञानम् भारते प्रसिद्धः अस्ति। बेङ्गलूरु नगरे निम्हन्स् इति प्रसिद्ध मनोरुग्णालय अस्ति। इदम् मनोरुग्णालयः भरत देशे वरिष्ठ: अस्ति।

Gauri S M (1631380) Srishti M (1631383) 4 JPEng

https://en.wikipedia.org/wiki/Psychology

https://en.wikipedia.org/wiki/Sigmund_Freud