सदस्यः:Subalanayak

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्त्रीशिक्षा

काले काले राष्ट्रस्य अभ्युदयाय स्त्रीणां भूमिका महती वर्तते। तत्रापि शिक्षा परमावशयकी भवति। शिक्षाया जनेषु आत्मविश्वासः समुत्पन्नः भवति। आत्मविश्वासेन साफल्यं लभते।समाजे स्त्रीयः खमतायाः प्रतिमायाः च परतिमूतिरूपाः। किन्तु व्यावहारिकजीवने स्त्रीणां अधिकारात पुरूष वर्गस्य समं न सन्ति। सामान्यतः पुरूषः धनं अजरनं कृत्वा परिवारस्य संरक्षणं करोति। शिक्षिताः स्त्रीयः धनम् अजरयितवा आयव्ययसय व्यवस्थाम् अपि कुर्वन्ति। परिवारस्य समस्तभारः स्त्रीणामुपरि भवति।पुरूषः केवलं धनाजरनं कृत्वा तदीय उत्तर दायित्वं निर्वहति। किन्तु स्त्री-पतनी,माता,वधूः,भगिनी, पुत्री इत्यादिभिः रूपैः समाजे आत्मनं प्रतिष्ठापयति। अतः स्त्रीणां शिक्षाविषये अवश्यं सवैः अवधानं दातव्यम्, यतोहि शिक्षिताः स्त्रीयः परिवारस्य अभुयतथानाय एव समर्थाः भवन्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Subalanayak&oldid=459895" इत्यस्माद् प्रतिप्राप्तम्