सदस्यः:Subediarjun87/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायाः दर्शनज्ञानस्य महत्वम्

The importance of Sanskrit Philosophy

संस्कृतम् एका भाषा, मानवः स्वमनसि वाद्यमानालोचनाः, भावनाः अनुभूतिश्च अर्थयुक्तैर्ध्वनिभिः संकेतैः अर्थयुक्तैः लिखितसंकेतैश्चः परस्परं वार्तालापस्य साधनमस्ति इति।  मानवः स्वयं विध्यमानाः आलोचाः भावनां अनुभवः ध्वनिभिः परस्परं वार्तालापस्य साधनमस्ति। भारतस्य प्राचिनाः ग्रन्थाः यथा- ऋग्यजुस्सामाथर्ववेदाविज्ञानम्, आयुर्वेद, निरुक्तं, ज्योतिषां, छन्दः, कल्पः, षडङ्गानि, चतुष्षठिकला, रामायणं, महाभारतं, भागवद्गीता अष्टादश पुराणानि, अष्टादश उपपुराणानि, स्मृतयः, कर्मकाण्डग्रन्थाः, आस्तिकनास्तिकाः दर्शनादि, वैदिकगणितं, चाणकस्य नीतिशास्त्रम्, बृहस्पतेः अर्थशास्त्रं, विष्णुशर्मणः पञ्चतन्त्रगाथाग्रनथः तथा  रशायनशास्रं, भूगोलशास्रं, पशुविज्ञानं, एवं  संगीतविद्यायाः स्थापत्यकलायाः अतीतसभ्यतायाः पूर्णः परिचयः प्राप्यते।  एवमेव महाकवि कालिदासादीनां नानाविषयाः काव्यग्रन्थाः उपलभ्यन्ते। वैदिकलौकिकसाहित्याध्यायनेन परमानन्ददायकम् रसानुभूतिः भवति। आध्यात्मविषयोऽपि वेदान्तग्रन्थेषु ईश्वरेण सह तदात्म्य सम्बन्धस्थापने संस्कृतभाषां निबद्धोऽस्ति। अतः वयं वक्तुं शक्नुमः यत् आदिमभाषा संस्कृतभाषा एवं गौरवं विशालं वर्तते । यतोहि अस्माकं राजभाषा, व्यावाहारभाषा च हिन्दी अस्ति। किन्तु हिन्दी एवं अन्य भारतीय भाषायामपि संस्कृतभाषाया लक्षाणि शब्दाः तत्समरुपेण प्रयुज्यते।


"आत्म वारे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः"

इति श्रुत्या प्रत्यागात्मसाक्षात्कारस्यैव मोक्षहेतुत्व समर्थितं, तादृशसाक्षात्कारसाधकानि यथा संस्कृतवाङ्मये वेदादानां रक्षणार्थं षडशास्त्राणि अङ्गभूतानि सन्ति।

दर्शनज्ञानस्य महत्वम्

-

शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।

कल्पशचेति षडङ्गानि वेदास्याहुर्मनीषिणः।।


एवमेव अष्टादशविद्यासु दर्शनज्ञानस्य उपयोगः विष्णुपुराणे वर्णिताः वर्तते। यथा:-

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।

पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चतुर्दश।।

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्य नुक्रमात्।

अर्थशास्त्रं परं तस्मात् विद्याष्टादश स्मृताः।।

इत्यादयाष्टदशविद्या सञ्जाताः, "श्रोतव्याः, श्रुतिवाक्येभ्यो मन्तव्यश्चपपत्तिभिः। मत्वा च सततं ध्येयमेते दर्शनहेतवः। दर्शनज्ञानस्य अष्टादशविद्यासु उपयोगः शास्त्रेषु प्राप्ते।

अतः संस्कृतभाषायाम् प्रतिष्ठात्मिका, औरसा धननिधयः कामधेनुः च समस्तज्ञानकाराः भारतस्यैक्यप्रदात्री धर्मार्थकाममोक्षप्रदात्री चासीत्।

एवमेव  सव्यमानवसमाजे भाषा हि अद्वितीयप्रशस्तोत्तमप्रयोजनस्य मुलाधार सुत्रमस्ति। न केवलं ज्ञान-विज्ञान-भण्डागार चापि भवेत्येव। तत् मनुष्य-समाजे प्रवर्द्धनशील प्रगत्यां शत्कां ज्ञान-विज्ञानस्य वृर्द्धिभवष्यत्येव। आदधुनिकसमये संस्कृत भाषेति प्रशिद्धा भाषा सर्वविषययुक्ता ज्ञान-वाज्ञानादि सर्वैः विराजते।