सदस्यः:Sukruthii/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                      मनुस्मृतिरीऽया तपोधर्माः



 सांतानिकं यक्ष्यमाणमध्वगं सर्ववेदसम् ।
 गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ॥१॥
 नवैतान्स्नातकान्विध्याद्ब्राह्माणान्धर्मभिक्षुकान्।
 निःस्वेभ्यो देयमेतेभ्यो दानं विध्याविशेषतः ॥२॥
 एतेभ्यो हि द्विजाग्र्येभ्यो देयमत्रं सदक्षिणम् ।
 इतरेभ्यो बहिर्वेदि कृतात्रां देयमुच्यते ॥३॥
 सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
 ब्राहाणान्वेदविदुषो यग्नार्थं चैव द्क्षिणाम् ॥४॥
 कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति ।
 रतिमात्रं फलं तस्य द्रव्यदातुस्तु संतति ॥५॥
 धनानि तु यथाशात्कि विप्रेषु प्रतिपादयेत् ।
 वेदवित्सु विवित्केषु प्रेस्य स्वर्ग समस्नुते ॥६॥
 यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
 अधिकं वापि विध्येत स सोमं पातुमर्हति ॥७॥
 अतः स्वल्पीयसि ग्रव्ये यः सोमं पिबति द्विजः ।
 स पितसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥८॥
 शक्तः परजने दाता स्वजने दुःखजीविनि ।
 मद्वापातो विषास्वादः सधर्मप्रतिरूपकः ॥९॥
 भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् ।
 तध्दवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥१०॥
(वृध्दो च मातापितरओ साध्वी भार्या शिशुः सुत ।
 अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥
 यज्नाश्चेत्प्रतिरुध्दः स्यादेकेनाङ्गेनयज्वनः ।
 ब्राहाणस्य विशेषेण धार्मिके सति राजनि ॥११॥
 यो वैश्यः स्याद्वहुपशुर्हीनक्रतुसोमपः ।
 कुटुमात्तस्य तद्रद्रव्यमाहरेध्यज्नसिध्दये ॥१२॥
 आहरेत्र्त्रीणि वा द्वोवा कामं शूद्रस्य वेश्मनः ।
 न हि शूद्रस्य यज्नेषु काश्चिदस्ति परिग्नहः ॥१३॥
 योऽनाहिताज्निः शतगुरयज्वा च सहस्त्रगुः ।
 तयोरपि कुटुम्बाह्यामाहरेदविचारयन् ॥१४॥
 आदाननित्याच्चादातुरारेदप्रयच्छतः ।
 तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥१५॥
 तथैव सप्तमे भक्ते भक्ताअनि षडनश्नता ।
 अश्वस्तनविबधानेन हर्तव्यं हीनकर्मणः ॥१६॥
 खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते ।
 आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥१७॥
 ब्राहाणस्वं न हर्तव्यं क्षत्रियेण क्दाचन ।
 दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति ॥१८॥
 योऽसाधुभ्योऽर्थमात्मानं साधुभ्यः संप्रयच्छति ।
 स कृत्वा प्लवमात्मानं संतार्यति तावुभौ ॥१९॥
 यध्दनं यज्नाशीलानां देवस्वं तद्विदुर्बुधाः ।
 अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥२०॥
 न तस्मिन्धर्येद्दण्डं धार्मिकः पृथिवीपतिः ।
 क्षित्रियस्य हि बालिश्याद्ब्राहाणाः सीदति क्षुधा ॥२१॥
 तस्य भृत्यजनं ज्नात्वा स्वकुटुम्बान्महीपतिः ।
 श्रुतशीले च विग्नाया वृत्तिं धर्म्यां प्रकल्पयेत् ॥२२॥
 कल्पयित्वास्य वृत्तिं क रक्षेदेनं समन्ततः ।
 राजा हि धर्मषङ्भागं तस्मात्प्राप्नोति रक्षितात् ॥२३॥
 न यग्नार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् ।
 यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥२४॥
 यग्नार्थमर्थं भिक्षित्वा यो न सर्वं प्रच्छति  ।
 स यति भासतां विप्रः काकतां वा शतं समाः ॥२५॥
 देवस्यं ब्राह्माणास्वं लोभेनोपहिनस्ति यः ।
 स पापात्मा परे लोके गृघ्नोच्छिष्टेन जीवति ॥२६॥
 इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
 क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥२७॥
 आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ।
 स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८॥
 विश्वैश्च देवैः साध्यैश्च ब्राह्माणैश्च महर्षिभिः ।
 आपत्सु मरणाभ्दीतैर्विधेः प्रतिनिधिः कृतः ॥२९॥
 प्रभुः प्रथमकल्पस्य यो॥नुकल्पेन वर्तते ।
 न सांपरायिकं तस्य दुर्मतेर्विध्यते फलम् ॥३०॥
 न ब्राह्मणोऽवेदयेत किं किंचिद्राजनि धर्मवित् ।
 स्ववीर्येणैव ताञ्छिष्यान्मानवानपकारिणः ॥३१॥
 स्ववीर्याद्रजवीर्याच्च स्ववीर्यं बलवत्तरम् ।
 तस्मात्स्वेनैव वीर्येण निगृहणीयादन्द्विजः ॥३२॥
 श्रुतीर्थर्वाङ्गिनरसीः कुर्यादित्यविचारयन् ।
 वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः ॥३३॥
(तदस्त्रं सर्ववर्णानामनिवार्यं च शक्तितः ।
 तपोवीर्यप्रभावेण अवध्यानपि बाधते ॥)
 क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
 धनेन वैश्यशूद्रौ तु जपहोर्द्विजोत्तमः ॥३४॥
 विधाता शासिता वक्ता मैत्रौ ब्राह्मणा उच्यते ।
 तस्मै नाकुशालं ब्रूयान्न शुस्कां गिरमीरयेत् ॥३५॥
 न वै कन्या न युवतिर्नाल्पविध्यो न बालिशः ।
 होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा॥३६॥
 नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् ।
 तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥३७॥
 प्राजापत्यमत्वाश्वमग्नाधेयस्य दक्षिणाम् ।
 अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥३८॥
 पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
 न त्वल्पदक्षिणैर्यग्नैर्यजन्ते ह कथंचन ॥३९॥
 इन्द्रियाणि यशः स्वर्गमायुः कीतिं प्रजाः पशून् ।
 हन्त्यल्पदक्षिणो यग्नस्तस्मान्नाल्पधनो यजेत् ॥४०॥
 अग्निहोत्र्यपविघ्याग्नीन्ब्राह्मणः कामकारतः ।
 चान्दायणं चरेन्मासं वीरहत्यसमं हि तत् ॥४१॥
 ये शूद्रदधिगम्यार्थमग्निहोत्रमुपासते ।
 ॠत्विजस्ते हि शूद्राणां ब्रह्मावादिषु गर्हिताः ॥४२॥
 तेषां सततमग्नानां वृषलाग्न्युपसेविनाम् ।
 यदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥४३॥
 अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
 प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तियते नरः ॥४४॥
 अकामतः कृते पापे प्रातश्चितं विदुर्बुधाः ।
 कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥४५॥
 अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
 कामतस्तु कृतं मोहात्प्रायाश्चित्तैः पृथग्विधैः ॥४६॥
 प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । 
 न संसर्गं व्रजेत्सभ्दिः प्रायाश्वित्तेऽकृते द्विजः ॥४७॥
 इह दुश्चैरितैः केक्जित्केचित्पूर्वकृर्वकृतैस्ताथा ।
 प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८॥
 सुवर्णचैरः कौनख्यं सुरापः श्यावदन्तताम् ।
 ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥४९॥
 पिशुनः पौतिनासिक्यं सूचकः पूतिवक्रताम् ।
 भान्यचैरोऽङ्गहीनत्वमातिरेक्यं तु मिश्रकः ॥५०॥