सदस्यः:Sumukh ramesh/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारत गार्दभ अभयारण्यः
स्थानम् कच्छलघुरणः, गुजरात्, भारत
समीपस्थं  नगरम् अहमदाबाद
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2
निर्मितिः १९७२
विश्वपारम्परिकस्थानम् UNESCO Tentative List
Website GujaratTourism





गर्दभाभयारण्ये सञ्चरन्तः गर्दभाः
गुजरातराज्ये कच्छरणप्रदेशस्य मानचित्रम्

गुजरातराज्ये पाश्चिमे भागे रण् आफ् कच्छ प्रदेशे द्वीपसदृशे स्थले विशिष्टाः भारतीयगर्दभाः सन्ति । अत्र गर्दभाः यथेष्टं सञ्चरन्ति । एतादृशं स्थलम् अन्यत्र न दृश्यते ।गर्दभानां निमित्तम् संरक्षितम् अरण्यम् एतत् ।

can't use in sandboxगुजरातराज्यस्य अभयारण्यानि]] can't use in sandboxगुजरातराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]