सदस्यः:Sunainags/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Sudha Murthy the legend.jpg
Women who made us Proud

सुधा मूर्ति (SUDHA MURTHY)

सुधा मूर्ति महोदया भारतीय सामाजिक दानेषु अग्रा अपि च कन्नड तथा आङ्ग्ल भाषा लेखकी। सा १९ औगस्ट मासे १९५० तमे वर्षे कर्नाटक राज्ये, शिग्गांव नामक स्थाने अजायत। सुधा मूर्ति महेदया डा.आर.अए कुलकर्णि तथा विमला कुलकर्णि दम्पत्याः पुत्री अस्ति। सा पूणायाम् एन्. आर्. नारायण मूर्ति महोदयेन सह पाणिग्रहणं कृतम्। मूर्ति दम्पत्यै द्वे अपत्यानि। एकः पुत्रः च एका पुत्री।
  
     सुधा मूर्ति महोदया स्वस्य प्रवृत्ति जीवनं निर्माण अभियान्त्रिकी रुपया आरभत। सा भारतस्य बृहत् स्वचालित यन्त्र उत्पदक घटकं टाटा एंजीनीयरिङ् तथा लोकोमोटीव् कम्पनी (TELCO) सङ्गायाम् प्रथम महिला अभियान्त्रिकी अभवत्। तदनन्तरं सा पुणा राज्ये "वालचन्द्र ग्रूप् आफ़् इंडस्ट्रीस्याम् कार्यं कर्तुम् प्रारभत। अत्र उच्चाङ्क पदवीं स्वीकृतं। १९९६ तमे वर्षे मुर्ति महोदया  "इन्फोसिस्" संस्थानस्य स्ंस्थापनं अकरोत्। अद्यापि सा इन्फोसिस् प्रतिष्ठानस्य ट्रश्टी (trustee) भवति।
    
      सा सामाजिक कार्याणां, स्त्री सबलीकरणं, सार्वजनिक शुचित्वं, दारिद्र निर्मूलनं, कला एवं सांस्कृतिक उन्नति प्रति अपार कार्यं कृतम् । आरोग्य तथा विध्याभ्यास क्षेत्रे तस्याः योगधानम् अत्यमूलम् भवति। प्रत्येक शालायाम् ग्रन्थालय स्थापनार्थम् ५०००० ग्रन्थलयम् प्रारब्धा। ग्रामिण प्रदेशे १०००० शौचालयाणि तथा बेङ्गलुरु नगरे अनेक शौचालयाणां निर्माणं च तेषां विकासार्थं ब्रुहत्सहायम् अकरोत्। सा क्रिस्त विध्यालये पठीतवती। सा बेङ्गलुरु विश्वविद्यालये पदवीधर विद्यार्थिभ्याम् अथिति प्रध्यापक रूपया सेवां यच्छति।
     
     सा सामजिक विषयान् आधारी कृत्वा अनेक पुस्थकान् लिकित्वा तान् कन्नड तथा आङ्ग्ल भाषायां प्रसारिता। कर्नाटक सर्वकारः तस्याः साहितिक योगधानम् दृत्वा २०११-१२ तमे वषे "अत्तिमब्बे प्रशस्ती" द्वरा अभिनन्दनम् कृतम्। 

पुरस्काराः :-

१) भारती तान्त्रिक विद्यालये एम्. तेक्. पदव्यां सुवर्ण पदकम्।
२) कर्नाटक राज्यस्य प्रधान सचीवः श्रीमान् देव राज अरस् द्वारा रजत पदकम्।
३) कर्नाटक विश्वविधालयस्य परीक्षायां प्रथम स्थानं प्राप्रतर्थम् सि एस् देसाई पुरस्कारः।
४) बेङ्गलुरु रोटरी क्ल्ब् द्वारा उथमा शिक्षक पुरस्कारः।

इत्यादयः।

सुधा मूर्ति महोदयाः योगधानम् अपारम् ।अतः सा एका अधुनिक आदर्श नारी अस्ति।

- रश्मि आर् शर्मा (Rashmi R Sharma) - सुनैन जी एस् (Sunaina G S)

[१] [२]

  1. https://www.filmibeat.com/celebs/sudha-murthy/biography.html
  2. http://www.veethi.com/india-people/sudha_murthy-profile-1195-30.htm