सदस्यः:Sundaram33333/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                  ॥ श्रीलङ्कस्य इतिहासः ॥


श्रीलङ्का

श्रीलङ्का

देशः , महत्व घटनाः मानवस्य पुरातन शास्त्रस्य च आविष्कारः च कालनुक्रमे प्राप्नुवन् दाखलां श्रीलङ्का इतिहासः इति नाम्नां वद्यताम् । अनेकाः पुरातन शास्त्रस्य साक्ष्यादाराः माहिति च निर्देशं श्रीलङ्कस्य जनाः श्रीलङ्कनेताः च लिकन् अस्ति । इदं निर्देशाः परि १०,००० वर्षाः अधिक समयस्य इतिहासं लेख्यारुढ अस्ति ।

बालङ्गोड मानवस्य पुरातन शास्त्रस्य शोधने परि ३०,००० वर्षाः पुरतः नागरिकस्य प्रति साक्ष्याः अस्ति । श्रीलङ्कस्य प्रसिद्ध कलानुक्रमवरदि सह महावंशः , दीपवंशः , कुलवंशः , राजवेलि च इत्यादि क्रि पु ६ शतमाने सिंहळियस्य राजप्रभुत्व आरंभितः १६ शतमान पर्यन्तम् युरोपियन् जनस्य आगमनाः अपि च १८१५ तमे वर्षे राजप्रभुत्वस्य पद च्युति पर्यन्तं श्रीमङ्क जनस्य लेख्यारूढ इतिहासं लभते । इदं राष्ट्रस्य प्रति केचित् इतिहासः लेख्यारूढाः प्रसिद्धः भारतीय पुराणाः वाल्मीकि रामायण , महाभारत , गौतम बुद्धस्य भोदनाः च प्राचीन पठ्यां लिखन् अस्ति ।

१६ शतमान नन्तरे , राष्ट्रस्य केचित् करावळि प्रदेश्यां पोर्चुगीस् जनाः , डच्च् जनाः , ब्रिटीष् जनाः च शासनं कुर्वान् आसीत् । १८५६ वर्षाः नन्तर संपूर्ण राष्ट्रः ब्रिटीष् श्रीलङ्क देशं शासनं कुर्वान् आसीत् । नन्तर १९४८ तमे वर्षे राजकीय स्वतन्त्रः दत्तवति । १९७२ वर्ष नन्तर इदं देशः सार्वभौम राष्ट्रः अभवत् ।

क्रि पु ३ शतमाने अर्हत महिंद ( भारतीय चक्रवर्ति अशोकस्य पुत्रः ) बौद्ध दर्मः परिचयः अकुर्वन् नन्तरे इदं राष्ट्रे गमनार्ह सांस्कृतिक परिवर्ताः दृष्यति । १६ शतमाने युरोपियन् आगमनः नन्तरे च १९७७ वर्षः नन्तरे नूतने आरम्भः आर्थिक नीति सह राष्ट्रे सांस्कृतिक मौल्यां परिवर्तना अभवत् ।

॥ इतिहास-पूर्व श्रीलङ्का ॥

बालङ्गोड मानवाः ( आदि मानवाः सङ्कुल ) श्रीलङ्का दीपः परि ३४,००० वर्षः पुरतः अस्ति । प्रसिद्धः बाटदोबलेन फा-हैन्-राक् च गुहे केचित् श्रीलङ्का द्वीपस्य प्रतमः निवास जनाः । स्यात् बालङ्गोड मानवाः स्थले वृक्षां दग्ध केन्द्र पर्वते हर्टन् प्रदेशं निर्माणः अभवत् । अतः क्रि पू १५,००० तमे वर्षे इदं प्रदेशे ओट् , बार्लि च कृषिः अभिवृद्धिः अभवत् इति निर्दिष्टति । बौद्ध दर्मस्य पवित्र ग्रन्थाः प्रकाराः बुद्धदेव नागराजां दृष्टुं इदं द्वीपे त्रिकालं व्यधां कुर्वान् इति सूचनम् करोति ।