सदस्यः:Sunil shm/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kabir
Painting of Kabir and disciple
An 1825 CE painting depicts Kabir with a disciple
जन्म uncertain (1398 or 1440 CE)[१][२]
Lahartara near Kashi (present-day Varanasi)
मृत्युः uncertain (1448 or 1518 CE)[१][२]
Maghar
वृत्तिः Weaver, poet
कृते प्रसिद्धः influencing the Bhakti movement, Sant Mat and Kabir Panth movements. Having hymns included in the Guru Granth Sahib
आन्दोलनम् Bhakti (Ramananda's disciple)
पितरौs
  • Neru (father)
  • Neema (mother)
कबीरदसः भक्तेन सह

सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्म समताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजसुधारणकार्यम् अपि कृतवान् । एतेषां जयन्तीन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति । कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।

हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । एकदा स्वामिरमानन्दस्य दर्शनं प्राप्तवान् । शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । स्वमिरमानन्दः कबीरस्य विनयं दृष्ट्वा सन्तोषेण शिष्यत्वेन अङ्गीकृतवान् । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवन्तः । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः अन्तरं हृष्टवन्तः । नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।

दोहा इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानं अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।

‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । कहत कबीर सुनो भाई साधो एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।

कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासस्य जयन्ती महोत्सवं जूनमासे आचरन्ति ।

अत्रापि अललोक्यताम्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxजयन्त्युत्सवाः]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

  1. १.० १.१ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; hess02 इत्यस्य आधारः अज्ञातः
  2. २.० २.१ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; lorenzen06 इत्यस्य आधारः अज्ञातः