सदस्यः:Sunil shm/राज्यानुसारेण साक्षरत-७४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राज्यानुसारेण साक्षरता[सम्पादयतु]

२०११ भारतीय जनगणनाम् राष्टीय साक्षारता ७४.०४ प्रतिशतम् अस्ति। राज्यानुसारेण साक्षारता भिन्नभिन्नः अस्ति। केरल राज्यम् ९३.९० प्रतिशतम् सह प्रथम स्थाने वर्तते। बिहारराज्यम् ६३.८२ प्रतिशतम् सह अन्तिम स्थाने वर्तते। विभिन्नराज्यस्य साक्षरता नियतकालिकेन रूपेण ज्नातुम् शक्यते।