सदस्यः:Suprithamanjunath11/धनबाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धनबाद भारतदेशस्य झार्कण्द् प्रदेशस्य एक: नगरम् अस्ति। धनबादस्य जनसन्ख्या झार्खण्द् प्रदेशे एक: नगरम् अस्ति। धनबाद:, तस्य नगरीय अनुशेचे च, भारते ४२ अनुत्तम जनसन्ख्या अस्ति।
धनबाद: अङ्गार-खानि कार्ये प्रसिद्ध्: , एतत् स्थाने विशाल: अङार- खाने सन्ति, धनबाद: भारतस्य 'अङार- राजधानि' इति प्रसिद्ध:। टाटा स्टील्, भारत् कोकिङ् कोल् लिमिटेड् (बि सि सि एल्), ईस्टर्न् कोल् फ़्ईल्ड्स् लिमिटेड् (इ सि एल्), इण्डियन् एरन् स्टील् कम्पनि च बहव: स्थापना अङार- खानि कार्यम् एतत् प्रदेशे क्रियन्ति। ए टि टि (ए एम् एम्) धनबाद:, धनबादे अस्ति।
भारतीय रेलमार्गस्य रेलपदानाम् मध्ये, धनबाद: रेलपदानाम् द्वितीय अनत्तम विशाल:, करजनता अनुरूपम्, मुम्बै प्रथम स्थाने आसन्। 
एतत् नगरम् एकम् परिलङघायति पीठिका, षट् विधान- उत्तरगार पीटिका: सन्ति।

धर्म:

हिन्दूधर्म: प्रभूत मत: अस्ति, इस्लाम् द्वितीय अनत्तम प्रभूत:। २०११ जनगणना अनुरूपम्, धनबादस्य जनसन्ख्या एतत् अस्ति:-
मत: समस्त प्रतिशतम् अन्क्:
हिन्दू २,१४९,४८९ ८०।०७%
मुसल्मान: ४३१, ७६२ १६। ०८%
चिरस्थ ११, २४३ ०।४२%
सिख: ९, ७२७ ०।३६%
बोद्ध: ३३१ ०।०१%
जेन: १, २६८ ०।०५%
अनामक: ३,४९४ ०।१३%
अपरा: ७७, १८२ २।८८%
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Suprithamanjunath11/धनबाद&oldid=418310" इत्यस्माद् प्रतिप्राप्तम्