सदस्यः:Surabhigv2231125/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभिनय दर्पण[सम्पादयतु]

अभिनय दर्पण भारतीय शास्त्रीय नृत्य के क्षेत्र में एक मौलिक ग्रन्थ है, विशेष रूप से भरतनाट्यम। नृत्यस्य अभिव्यञ्जकपक्षस्य अभिनयस्य जटिलकलायां व्यापकमार्गदर्शकरूपेण कार्यं करोति । नन्दिकेश्वरी रचितः अयं ग्रन्थः शताब्दशः नर्तकानां नृत्यनिर्देशकानां च मौलिकः स्रोतपुस्तकः अस्ति । अधः वयं तस्य प्रमुखघटकानाम् महत्त्वं च गहनतया पश्यामः।

ऐतिहासिकसन्दर्भः[सम्पादयतु]

अभिनयदर्पणस्य लेखनं चतुर्थं वा 5वीं वा शताब्द्याः ई. अस्मिन् काले भारतीयशास्त्रीयनृत्यः कथाकथनस्य, आध्यात्मिकव्यञ्जनस्य, सांस्कृतिकसञ्चारस्य च रूपरूपेण विकसितः आसीत् । अभिनयस्य व्यवस्थितस्य संहिताबद्धस्य च दृष्टिकोणस्य वर्धमानस्य आवश्यकतायाः प्रतिक्रियारूपेण एषः पाठः उद्भूतः, यत् तस्य संरक्षणं प्रसारणं च सुनिश्चितं करोति ।

पाठस्य संरचना[सम्पादयतु]

अभिनयदर्पणस्य संरचना विभिन्नेषु अध्यायेषु अस्ति, प्रत्येकं अभिनयस्य विभिन्नपक्षेषु केन्द्रितम् अस्ति। एतेषु अध्यायेषु नृत्यद्वारा अभिव्यञ्जककथाकथनकलायां निपुणतां प्राप्तुं कलाकारानां कृते विस्तृतव्याख्यानानि, तकनीकाः, मार्गदर्शिकाः च प्रदत्ताः सन्ति।

अङ्गिका अभिनयः (शरीरभाषा)[सम्पादयतु]

पाठस्य अस्मिन् खण्डे आसनानां (स्थानकानाम्) सहितं शरीरस्य गतिः विषयः अस्ति ), अङ्गस्य गतिः (चरिः), अन्ये च शारीरिकव्यञ्जनाः । एतत् एतेषां आन्दोलनानां स्वभावस्य उद्देश्यस्य च आधारेण वर्गीकरणं करोति, नर्तकानां कृते भावानाम् आख्यानानां च संप्रेषणार्थं हावभावानाम् मुद्राणां च व्यापकं शब्दावलीं प्रदाति।

वाचिका अभिनयः (वाचिकव्यञ्जना)[सम्पादयतु]

वाचिका अभिनयः प्रदर्शनस्य वाचिकपक्षेभ्यः, यथा पाठः, सम्बद्धः अस्ति , गीतं, संवादं च । अभिनयदर्पणं स्वरव्यञ्जनस्य सूक्ष्मतायाः अन्वेषणं प्रददाति, यत्र मॉडुलेशन, इन्टोनेशन, उच्चारणं च सन्ति । अस्मिन् स्वर-शारीरिक-व्यञ्जनानां समन्वयेन सामञ्जस्यपूर्णं प्रभावशालीं च प्रदर्शनं निर्मातुं महत्त्वं भवति।

अहर्य अभिनयः (वेषभूषा तथा मेकअप)[सम्पादयतु]

अहर्य अभिनयः नृत्यस्य सौन्दर्यतत्त्वेषु केन्द्रितः अस्ति, यत्र वेषभूषा, गहना, मेकअपः च सन्ति। पाठः प्रदर्शनस्य समग्रदृश्य-आकर्षणं वर्धयितुं समुचित-वेष-चयनं, सहायक-उपकरणं, मेकअप-प्रयोगं च इति विषये मार्गदर्शिकाः प्रददाति अभिनयस्य अभिव्यञ्जकतत्त्वानां पूरकत्वेन प्रवर्धने च आहर्यस्य भूमिकां रेखांकयति।

सत्विका अभिनयः (भावनात्मकः स्थानान्तरणम्)[सम्पादयतु]

सात्विक अभिनयः भावनानां आन्तरिकीकरणे तथा च प्रदर्शनस्य मनोवैज्ञानिकपक्षेषु गहनतया गच्छति। एतत् रसस्य (भावनात्मकतत्त्वस्य) भावस्य (भावनात्मकदशा) च अवधारणायाः अन्वेषणं करोति, नर्तकानां मार्गदर्शनं करोति यत् एताः भावनाः कथं प्रामाणिकरूपेण उद्दीपयितुं, कथं प्रसारयितुं च शक्यन्ते इति। पाठः गहनतरभावनात्मकस्तरस्य प्रेक्षकैः सह सम्बद्धतां प्राप्तुं सहानुभूतेः, कल्पनायाः, आत्मनिरीक्षणस्य च महत्त्वं रेखांकयति।

समकालीननृत्ये महत्त्वम्[सम्पादयतु]

शताब्दपुराणत्वेऽपि अभिनयदर्पणं समकालीननृत्यपरिदृश्ये अत्यन्तं प्रासंगिकं वर्तते। अस्य सिद्धान्ताः तकनीकाः च सांस्कृतिक-भौगोलिक-सीमाः अतिक्रम्य विभिन्नेषु शास्त्रीय-समकालीन-नृत्यरूपेषु अनुकूलिताः, एकीकृताः च कृताः सन्ति।

शिक्षाशास्त्रीयसाधन[सम्पादयतु]

अभिनयदर्पणं नृत्यशिक्षकाणां छात्राणां च कृते अमूल्यशिक्षणसाधनरूपेण कार्यं करोति। अस्य व्यवस्थितदृष्टिकोणः विस्तृतव्याख्यानश्च संरचितशिक्षणस्य सुविधां करोति, येन नर्तकाः अभिनयस्य तत्सम्बद्धविषयेषु च दृढं आधारं विकसितुं समर्थाः भवन्ति।

सांस्कृतिकसंरक्षणम्[सम्पादयतु]

पारम्परिकज्ञानस्य कलात्मकप्रथानां च भण्डारत्वेन अभिनयदर्पणस्य संरक्षणे च... भारतस्य समृद्धसांस्कृतिकविरासतां प्रवर्धयन्। इदं भूतवर्तमानयोः मध्ये सेतुरूपेण कार्यं करोति, येन सुनिश्चितं भवति यत् भारतीयशास्त्रीयनृत्यस्य सारः निरन्तरं समृद्धः विकसितः च भवति।

कलाप्रेरण[सम्पादयतु]

अभिनयदर्पणं नृत्यनिर्देशकानां, कलाकारानां च कृते प्रेरणास्रोतरूपेण कार्यं करोति, ये नृत्यनिर्देशकानां, प्रदर्शनस्य च अन्तः नवीनतां प्रयोगं च कर्तुम् इच्छन्ति शास्त्रीयनृत्यस्य रूपरेखा। अस्य सिद्धान्ताः सृजनशीलतां, प्रयोगं, कलात्मकं अभिव्यक्तिं च प्रोत्साहयन्ति, गतिशीलं जीवन्तं च नृत्यसमुदायं पोषयन्ति।

निष्कर्षः[सम्पादयतु]

अभिनयदर्पणं केवलं ऐतिहासिकं कलाकृतिं न अपितु भारतीयशास्त्रीयनृत्यस्य स्थायिशक्तिं सौन्दर्यं च जीवन्तं प्रमाणम् अस्ति। अभिनयकलायां अस्य कालातीतप्रज्ञा, अन्वेषणं च नर्तकानां पीढीं प्रेरयति, प्रभावितं च करोति, भारतीयकलापरम्परायाः आधारशिलारूपेण अस्य स्थितिं पुनः पुष्टयति आरम्भकानां कृते मार्गदर्शकरूपेण वा अनुभविनां व्यावसायिकानां कृते प्रेरणास्रोतरूपेण वा अभिनयदर्पणं नृत्यस्य परिवर्तनकारीशक्तिं प्रति भावुकस्य कस्यचित् कृते अनिवार्यः संसाधनः एव तिष्ठति। अहर्य अभिनयः (वेषभूषा तथा मेकअप)

सन्दर्भः[सम्पादयतु]

[१] [२]

  1. https://en.wikipedia.org/wiki/Nandikeshvara
  2. https://narthaki.com/info/articles/art484.html