सदस्यः:Sushma aithal/अपराधः ४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

(१) अपराधः (२) मूल्यनियन्त्रस्यास्वीकारः (३) बालापराधः (४) कामुकापराधी

अपराधः[सम्पादयतु]

अपराधः इति शब्दः सर्व अर्थः अस्ति।फ़्रेन्च भाषायाः अपराध शब्द्स्य अर्थः crime इति चलताः।लेटिन भाषायाः अपराधः शब्दः अर्थः crimenइति अस्ति। अपराधः एका इण्वेरिका ईक्शेः। अपराधः इति ईग्ग्कार डालः। दिने दिने अपराधः हारावली अस्ति। अपराधः विभाजनमं द्वः प्रकारेन क्रियते‌-१ साधारणापराधः २ गम्भीरापराधः। साधारणापराधेषु मार्गव्यवहारनियमभङः, प्र्तिवेशिभिः सह कलहः, सामान्ययुद्धाधिकं समाविश्यते। गम्भीरापराधः हत्या,चोर्यम,अपहरणम् भवति।इत्थमेव अपराधिनामपि चतुर्षु प्रकारेषु अपराधशास्त्रिणः विभाजन्ं कृतवन्तः। (१) जन्मजातापराधी (२) उन्मतापराधी (३) कामुकापराधी (४) आकस्मिकापराधी।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sushma_aithal/अपराधः_४&oldid=404797" इत्यस्माद् प्रतिप्राप्तम्