सदस्यः:Swathi Venkatesh 96/बेरिलियम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बेरिलियम्

बेरिलियम् एक रासायनिक मूलं भवति। चिन्हा 'Be' भूत्वा एतत् अणु संख्या - ४ भवति। प्रपञ्चे अयं रासयनिक वस्तु अपरुपमेव। एतत् चूर्णकृतं अणु तस्य गुणी भूतं वर्तते। इयं प्रभाकिरणेन सह मुखमुखि भविष्यति। अनेक किख्यात रत्ना: बेरिलियम्युक्तं भवति। अयं वस्तु मूलत: बहु प्रबलमस्ति। तथा च बहु सूक्ष्म: अपि तथा अपि अतिशीघ्रं चूर्णं भवति। अयं वस्तो: उपयुन्ये बहु सूक्ष्मतर तथा च सूक्तं / अनुकूलं रज: क्रौडिकरण यन्त्रान् उपयोगनीय:। अथवा एतत् वस्तो: प्रभावेण जनस्य आरोग्यं क्षीयते। अथवा तेषां आरोग्ये प्रत्युर्जाता भवति। एतत् ' बेरिलियोसिस्' इति वदन्ते।

एतत् १७९८ तमे वर्षे " लूहिस् निकोल वक्वोलिन्" महाभागेन अन्वेषित:। अयं वस्तु रासायनिक मापके ४ सृरीये तिणृति। अयं परमाणु प्रतिक्रिये तथा च उपग्रह कार्य निर्वतते उपयुज्यते। शुध्द बेरिलियम् अति कठिणं तथा धूम्रा भवति। तथा च अति विषमकारि ।

विशेषगुणा:- १] वर्धनग्रहणकारि २] क्षीणस्तरीय प्रतिक्रियां वहन्ति। ३] बलं तथा अयुं प्रवर्धते। ४]शस्त्रचिकित्स्यं सुलभी क्रीयते।