सदस्यः:Swathi Venkatesh 96/भारते विवाह एवं कुटुम्बम् २९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारते विवाह एवं कुटुम्बम्[सम्पादयतु]

१ व्यक्ते: तथा मानवसमाजस्य ज्ञानाय समाजशास्त्रे कुटुम्बस्य तथा विवाहसम्बन्धस्य संस्थाया:महत्वं अधिकमस्ति। २ अस्माकं देशे विविधधर्मा: एवं संस्कृति: विवाहस्य तथा कुटुम्बस्य स्वरुपे समानतया सह भिन्नता अपि नाययति। ३ विवाह: मानवसमाजस्य मूलभूता तथा सामाजिकसंस्था अस्ति। ४ युगयुगान्तरेषु समाजे विवाहसंस्थाया: स्वरुपे भेद:दृश्यन्ते। ५ एका पुरुष: यदा स्त्रिया सह जातीयसम्बन्धेन सम्मिलितो भवति स विवाह एकपात्रीय विवाह क्थ्यते। मानवसमाजे अनया रीत्या सर्वत्र विवाह: भवति।अयं विवाह: समाजेनापि स्वीकृत: अस्ति। ६ यदा एक: पुरुष: अनेकाभि:स्त्रीभि: सह विवाहं कृत्वा जातीयसम्बन्ध स्थापयति स: विवाह: बहुपत्नीत्वविवाह: इति कथ्यते। ७ एका स्त्री अधिकै: पुरुषै: सह विवाहं कृत्वा जातीयसम्बन्ध स्थापयति स: विवाह: इति कथ्यते। ८ हिन्दुधर्मै एकविचारधारानुसारं व्यक्ते: स्वकीयजीवने जीवननिर्माणं सम्यक्तया भवेत् तदर्थं आश्रमव्यवस्था स्थापिता वर्तते।विवाह: गृहस्थाश्रमस्य मुख्याद्वारं वर्तते। ९ विवाहस्य अष्टप्रकारा: वर्णिता: यथा ब्राहमो,दैव,आर्ष,प्राजापत्य,गान्धर्व,आसुर,राक्षस,पैशाचश्च। १० वर्तमानस्य ब्राह्मविवाह: तथा गान्धर्वविवाह: भवति। ११ हिन्दुज्ञात्यां स्वकीयज्ञात्यां वा उपज्ञात्यां विवाह: भवति। नियमो अयम् आन्तर्विवाहेन प्रसिध्द: वर्तते। १२ स्वज्ञात्यां आन्तर्विवाह: नाम ज्ञातिआन्तर्विवाह: इति कथ्यते।