सदस्यः:Swathi Venkatesh 96/भारते विवाह एवं कुटुम्बम् ३०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारते विवाह एवं कुटुम्बम् ३०[सम्पादयतु]

१ यदा को अपि ज्ञातित: बहि: विवाहं करोति, तदा ज्ञातिपंचद्वारा तस्य बहिष्कार: भवति। उपज्ञातिआन्तर्विवाहं व्यक्ति: स्वाकोय उपज्ञात्यां विवाहं करोति, यथा गुजराते पाटीदारज्ञात्यां कडवा एवं लेउआ तथा च व्यक्ति: स्वकीयोपज्ञात्याम् विवाहं करोति, तदा ज्ञातिआन्तर्विवाह: इति कथ्यते। २ बहिर्विवाह: नाम सम्बन्धिनां म्ध्ये विवाह: कदापि न भवति। हिन्दुज्ञात्यां बहिर्विवाहस्य द्वो प्रकारो स्त:। (अ)सगोत्रविवाह:(आ)सपिण्डबहिर्विवाह: ३ गोत्रस्य अर्थ: भवति स्वकुलं वा स्वकुटुम्बम् हिन्दुधर्मानुसारं सगोत्रे विवाह: न भवति, कारणं ते सर्वे च एककुलस्य वा एककुटुम्बस्य मन्यन्ते। तयो:मध्ये रक्तसम्बन्धो अपि वर्तते। तस्मात् सागोत्रविवाहस्य निषेध: विध्यते। ४ हिन्दुज्ञात्यां सपिण्डसभ्या: ते सर्वे रक्तसम्बन्धिन: मन्यन्ते। ५ हिन्दुधर्मे चत्वार: वर्णा: सन्ति। ब्राह्ममण, क्षत्रिय:, वैश्य:,शूद्र: तादृशी सामाजिकव्यवस्था अस्ति।