सदस्यः:THAMERA VARUNI N

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम तामिर वरुनी न्
जन्म तामिर वरुनी न्
३०/४/१९९९/
तमिळू नाडु
वास्तविकं नाम तामिर वरुनी न्
राष्ट्रियत्वम् भारतीया
देशः  भारतम्
निवासः बेङळुरु
भाषा कन्नडा,तमिळु,आङलभाषा
देशजातिः चेट्टियार्
विद्या उद्योगः च
जीविका छात्रा
प्रयोक्तृर्नाम -
विद्या द्वितीय पी यू सी
प्राथमिक विद्यालयः स् जी पी टी ए शाला
पदवीपूर्व-महाविद्यालयः स् जी पी टी ए शाला
विद्यालयः स् जी पी ती ए शला
महाविद्यालयः पी ई स् पी यू कालेज्
विश्वविद्यालयः पी ई स् यूनिवर्सिटी
रुचयः, इष्टत्मानि, विश्वासः
रुचयः पुस्तक पठनं
धर्मः हिन्धु
राजनीतिः मोदी सर्कारं
चलच्चित्राणि कोजरिङ
पुस्तकानि हल्फ़् गिर्ल् फ़्रेन्द्
Interests

पुस्तक पठनं

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) thamera.n@commerce.christuniversity.in, Thamera2001@gmail.com
फ़्एसबुक Thamera thamu
Account statistics
Joined २/९/२०१६
First edit २/९/२०१६

नमस्ते। अहं तामिर वरुनी न्।भारतगणराज्ये कर्नाटक राज्ये बेङळूरु नगरे वसामि।तमिळ् मम मात्रुभाषा।भारतं मम मात्रुभूमिः।अहम् क्रैष्ट् यूनिवर्सिटी बेङगलूरु मध्ये शिक्षारती अस्मि।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

तमिळू नाडु राज्यस्य भावानी नामकः स्थाने,यत्र १९९९ तमे वर्षे'एप्रिल्'-मासस्य त्रिम्शति(३०) दिनाङ्के मम जन्म अभवत्।मम पितुः नाम नागराज् के माता चित्रा ए इति।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा कर्नाटक राज्यस्य बसवनगुदि भागस्य बेङलूरु नगरे अभवत।मम प्राथमिक शालायाः नाम स् जी पी टी ए शाला अस्ति।मम माध्यमिक शालायाः नामापि स् जी पी टी ए शाला अस्ति।मय उच्चतर माध्यमिक शिक्षा उत्क्रुष्ट विद्यालय पी ई स् पी यू कालेज् एथे अभवत।

रुचयः[सम्पादयतु]

मम रुचयः बहवः सन्ति।संगीतश्रवणम्,चलच्चित्रदर्शनम्,कन्नडा,आङलभाषायां पुस्तकानां च वाचनम्,इत्यादिः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:THAMERA_VARUNI_N&oldid=399155" इत्यस्माद् प्रतिप्राप्तम्