सदस्यः:T N SRIKANTH/नियोन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नियोन् १८९८ तमे वर्शे आन्ग्ल भौतिक रसायन शास्त्रग्न्याः सर् विलियम् राम्से (१८५२-१९१६) , मोरिस् ट्रेवर्स् महोदयभ्याम् निरूपितः। नियोनस्य सुपर्णकेतुः "येन् ए" , अणुमात्रिक संख्यः १० इति । एतत् अणुः गुणनकोश्ट्के १८ वर्गे अस्ति । इदं अणुः विवर्णः, विगन्धः च अस्ति । एतत् अणुं क्रिप्टान् , ज़ेनोन् इति द्वे अण्वां सह निरूपितः अस्ति । नियोन् इति नाम खवनभाशया दुर्वेद । अस्य अथं " नूतनम्" इति । नियोन् चान्चल्य शिथिलः अस्ति । प्रुथिव्याम् नियोन् बहु विरलः अस्ति । एतत् १८.२ पि.पि.एम्. धारणात्मकः वायुः खण्डया सह लघु भोगे प्रुथिव्यां वर्तते । अस्याम् दश धनात्मक अणुः अस्ति। अस्याम् दश विद्युद् अणुः अस्ति। एषाम् उन्नत वायु इथि कथ्यते। अस्य भारः २० अस्ति। अस्य स्थिर संरूपणः अस्ति। एषम् फ़्लोरीन् नन्तरम् रासायनिक गुणकोश्ठके आगच्छति। अस्य नन्तरम् सोडियम् विद्यते। गुणकोश्ठके २ कालांशे विद्यते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:T_N_SRIKANTH/नियोन्&oldid=418289" इत्यस्माद् प्रतिप्राप्तम्