सदस्यः:T N SRIKANTH/विश्वस्यमुख्यबृहन्नगराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विश्वस्यमुख्यब्रुहन्नगराणि

सामान्यतः दशलक्शधिकसंख्यायुतं नगरं ब्रुहन्नगरम् अथवा महानगरमिति संबोध्यते । २००१ तमे वर्शे भारतदेशे २७ प्रमुखमहनगराणि सन्ति । विश्वभौगोलिकशब्दकोश अनुसारं २००५ तमे वर्शे विश्वस्मिन् ७८ महानराणि सन्ति । अस्माकं भारतदेशे मुम्बई इति महानगरे १९४९९४५३ जनसंख्या आसीत् ।


मुम्बईनगरं भारतस्य पश्चिमतटे, अरबसमुद्रीयेशु सप्तद्वीपेशु कोलाबा फ़ोर्ट् बाईकुला, परेल, वर्ली, माटुंगा, माहिमा तथा समीपवर्ती भूभागोपरि ६०३ कि.मी. क्शेत्रेशु विस्त्रुतं विद्यमानमस्ति । मुम्बईमहानगरस्य क्शेत्रफलं १५७ कि.मी. तथा च ब्रुहद्मुम्बईनगरस्य उपनगरीयक्शेत्रस्य क्शेत्रफलं ४४६ कि.मी. अस्ति । २००१ तमे वर्शे जातगणनानुसारं मोहमय्याः जनसंख्या १९.७८ लक्शपरिमिताअसीत् । तेशु ३३.३८ लेशजनाः मोहमय्य्यां तथा च ८६.४० लक्शजनाः उपनगरीयक्शेत्रेशु न्यवसन् । बिटेनिका इति विश्वकोशानुसरं मोहमयीमेट्रोक्शेत्रस्य २००१ तमे वर्शे १६३.६८ लक्शजनसंख्या आसीत् । तथा २००५ तमे वर्शे १९४.९९ लक्शजनसंख्या आसीत् । इत्थं मुम्बईनगरं जनसंख्याद्रुश्ट्या भारते प्र्स्थमे तथा विश्वस्मिन् द्वितीयस्थाने विद्यते । २००१ वर्शे अत्रत्यनगरियक्शेत्रस्य जनसंख्याघनत्वं २१२६१ व्यक्ति प्रतिवर्ग कि.मी. आसीत् । उपनगरीक्शेत्रस्य घनत्वं १९३७३ व्यक्ति प्रति वर्ग कि.मी. तथा ब्रुहद्मोहमय्याः प्रतिशतघनत्वं १९८६४ व्यक्ति प्रति वर्ग कि.मी. आसीत् । अत्रस्य समस्तसंख्यायाः ७२% प्रतिशतं भागः उपनगरीयक्शेत्रेशु निवसति । १९०१ तमे वर्शे जनसंख्य ९.३ लक्शमासीत् । या १९५१ तमे वर्शे वर्धयित्वा २९.९ लक्श्ं तथा २००१ वर्शे विवर्ध्य ११९.८ लक्शमभवत् । इथं १९५१ तः २००१ इति ५० वर्शेशु मुम्बईनगरस्य जनसंख्यायां संभवतः चत्रुर्गणं अर्थात् ४०० प्रतिशतं व्रुधिः बभूव । अस्य महनगरस्य नाम मुम्बई इति कथमभवत् इत्यस्य सर्वसम्मतम् उत्तरं दुश्करमस्ति । इत्थं मन्यते यत् इदं नाम अत्रत्या अधिश्टात्री देवी मुम्बादेवी वर्तते । तस्याः मुम्बादेव्याः नाम उपरि जातम् । एतस्याः मन्दिरं विक्टोरिया टर्मिनल रेलस्थानकसमीपम् अद्यापि विद्यमानमस्ति । प्रारम्भे मुम्बईनगरम् सप्तद्वीपेशु उशितमासीत् । नगरव्रुध्दया साकं भूमेः आवश्यकतापि व्रुध्दिं गता । अन्ततोगत्वा सर्वे द्वीपाः मिलित्वा एकीभुतः इत्थमद्य द्रुश्यन्ते । केचन लोकाः मोहमयी अद्यापि एकस्मिन् द्वीपे उशितम् आमनन्ति ।