सदस्यः:Talanki Pranathi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
     ६७प्रहर्षनालन्करहः

उत्कआण्टीतार्तसम्सिद्विर्विना यत्नम् प्रहर्षनम्। तामेव द्यायते तस्मै निस्रूष्ता सैव दुतिका॥ उत्कण्टा = इचाविषेषः। सर्वेइन्दियसुकास्वादो यत्रास्तीत्यबिमन्यनते। तत्प्राप्तीचम् ससंकल्पामुत्कण्टां कवयो विदुः॥ हित्युत्क्तलक्षणातद्विषयस्याअर्तस्य तदुपायसंपादनयत्नं विना सिदिः प्रहर्षणम्। उदाहरनं स्पष्टम्। यथा वा(गीतगोविन्दे)‌- मेगैर्मेदुरममम्बरम् वनब्बूवः ष्यामास्तमालद्रुमै- र्नत्कं भीरुरयं त्वमेव तदिमं रधे!ग्रुहं प्रापय। इत्यं नन्दनिदेषतष्चमलितयोः प्रत्यद्वाकुजद्रुमं राधामादवयोर्जयैन्ति यमुनाकुले रहःकेलयः॥

अत्र रधामाधवयोः परस्परमुत्कन्तितत्वं प्रसिदतरम्।अग्रे च ग्रान्तकारेनण नबद्वमित्यत्रादाहरए लक्षननुगतिः॥ वन्चितादघिकार्तस्य संसिद्विष्च प्रहर्षनम्। दिपमुघोजयेग्यतावदभ्युदिथो रविः॥ स्प्रुष्तम्- यता वा‌- चातकस्तिचतुराअन्पयःकनान् याचते जलघरं पिपासया। सोपि पुरयति विष्वममभसा हन्त हन्त महतामुदारता॥


यत्नादुपायसिद्वचर्तात् सक्षाल्लाभः फ़लस्य च । निद्यक्ज्नैषघीमुलं खनता साधिथो निधि:॥ फ़लोपायसिद्द्यत्नान्मद्ये उपायसिद्विमनपेष्च्यापि सक्षात्फ़लस्यैव प्रहर्षनम्।यथा निद्यजनसिद्द्यर्थ मुलिकां खनतस्तत्रेव निघेर्लागभः। यथा वा- उचित्य प्रथममघःस्थितं म्रुगाषी पुष्पोघं ष्रितविटपम् ग्रहीतुकामा। आरोदुं पदमदघादषोकयष्तावामुलं पुनरपि तेन पुष्तिपताभूत्॥ अत्र पुष्पग्रहणोपायभूतारोहणासिद्घग्यर्थात्पदनिघानातत्रेव पुष्पग्रहणलाभः॥