सदस्यः:Tejasprasad72/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रिसमस 

1)क्रिसमस क्रिस्थजयन्ती इथ्येतत क्रिस्तगुरोहो येसुकृस्तस्य जन्म दिनं 

2)वर्षस्य दिसेम्बर २४ दिनाङ्के येसु क्रिस्तस्य जन्मदिनं इति सर्व आचरन्ति 

3)क्तुम् एक्स-मस इत्यपि वदन्ति 

4)"शत्रुषु अपि स्नेहं कुर्वन्तु" ये भवद्भ्ब्याह घृणां कुर्वन्ति ,तेषामपि कल्याणं संपदयन्तु 

5)ये भवद्भ्यो द्विषन्ति तेषामपि मङ्गलाय प्रार्थयन्ति 

6)ईसामसीहह त्यागशीलह लोकोपकरहकश्च्ह महापुरुशह: आसीत् 

7)स विश्वं स्नेहस्य पातममातयय् 

8)प्रायेण द्विसहस्रवर्शभ्यह: पूर्वम् दिसम्बरमासस्य पञ्चविषे दिनाङ्के तस्य जन्म अभवत् 

9)प्रथिवर्षं च पर्वं इदं महता उल्लासेन क्रिस्मसोत्सवरूपेन संपन्नाहा भवति 

10)तस्य महात्मनह जन्मनह उपलक्षये एव सर्व तस्य अनुयायिनह इमं दिवस्य पवेरूपेन मानयन्ति

11)तस्यैव पुन्यस्म्र्थौ ख्रीश्तीयह संवत्सरह प्रचलति 

12)क्रिसमस एकं सार्वत्रिकम् विरामदिनं अपि अस्ति

13)क्रिसतस्य जन्मदिनम् निर्घारकरणस्य यत्नं द्वितीय शतमानतह आरम्भह अभवत्  

14)क्रैस्त चर्च एतस्मिन् समये एव स्वस्य संप्रदायान स्थापयितुं प्रयत्नं कुर्वत आसीत् 

15)तस्मिन् कालस्य सामान्यथह: सर्वं मुख्य चर्च अपि क्रिसतस्य जन्मदिनम् दिसंबर