सदस्यः:Tejavalli reddy(1830787)/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आत्म निवेदनः


— Wikipedian —
tejavalli
नाम तेजवल्ली
जन्म

२०अप्रिल्२०००
कर्नूल्

आन्ध्रप्रदेशः
राष्ट्रियत्वम् भारतीयः
देशः भारत देशः
विद्या उद्योगः च
प्राथमिक विद्यालयः श्री लक्ष्मी है स्कूल्
विद्यालयः नारायण ई-टॅक्नो स्कूल्
महाविद्यालयः नारायण जूनियर् कालेज्
विश्वविद्यालयः christ university
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु


परिचयः[सम्पादयतु]

मम नाम तेजवल्ली।मम जन्मदिनऺ २०दिनाङ्के अप्रिल मासस्य २००० तमे वर्षे अभवत्,आन्ध्रप्रदेशतः कर्नूलु नगरऺ मम जन्मस्थानं।मम देशः भारतदेशः।मम मतापितरौ जगदीश्वर् रेड्डिःतथा हिमबिन्धु। पूर्वम् मम मातामहः प्रधानाद्यपक पदवी अलंकृत्यः,मम पिता न्यायवादिः, मम माता अध्यापिकाः।मम माता पाठशाले साङ्गिक शास्त्रम् बोधयतिस्म।मम मातृभाषा तेलुगु।अहम् आन्ध्र प्रदेशतः आगता आस्मि।अहं प्रस्तुतः बेङ्गलूरु नगरे निवसन् विध्यार्जनं कर्तुम्।

विद्याभ्यासः[सम्पादयतु]

अहं बाल्यानि त्रिणिया चत्वारी पाठशाले पठनं क्रियात्।अहं प्रधमं द्वितीय कक्ष्याम् सन् पन्चम कक्ष्याम् पर्यन्तम् श्रि लक्ष्मी उन्नत पाठशालाम् अभ्यसनम् कर्वन्ति।तदनातरा अहं नारायण ई-टेक्नो पाठशालाम् पठन् तधमपि ९७% अन्क श्राणिर्जनं परीक्षाम् उतीर्णतः सम्पाध्य।अहऺ नारायण जूनियर् महाविऻद्यालये पदवी पूर्व शिक्षणऺ प्राप्तवती,तधमपि ९२%अन्क परीक्षाम् उतीर्णतः सम्पाध्य।अहऺ क्रैस्ट मानित विश्वविद्यालये स्नातक विभागे पठन्ती अस्मि।

परिचारः

अहं एकम् पुत्रिका मम जननीजनको।ता समर्थनम् ति अहरहम् सम्यक् कार्याणिकर्तुम्।नित्यम् माता समर्थनम् करोति।मम पितामहः नीति वाक्यानाम् भोधयंतिस्म।अहं मम कुटुम्ब सभ्या मिलित वन्तः तथाज्ञातुं अनुभवानाम्।

सदाचारः[सम्पादयतु]

पुस्तक पठनं,संगीत श्रवनऺ, क्रीडनऺ मम सदाचारः तथा मम अभिरुचयः।अहं प्रतिदिनम् व्ययामम् करोमि।अहं माम्साहारः। सुधाम्शः,श्री विधा, काव्या,सोमिका इत्यदि मम सन्निहित मित्रः,केचन सन्निहित सद्गुण मित्र मन्डलिभिः अहं पश्यात्।मम साहसकार्याणि कर्तुम् इ़च्चं। गणितशास्त्रम् अहम् अधिकम् इष्टं विशयः,मानसिक गणितमार्द अहऺ जनामि।समर्थरुपेण गणितऺ करोमि। अहऺ गत वर्षत्रयात् भौतिक शास्त्रम्,रसायन शास्त्रम्,गणित शास्त्रम् अभ्यसन्ती अस्मि। नव भाषायाम् पठनं मम बहु आसक्तिः,कन्नड भाषा ज्ञात्वां प्रयत्नं करिष्यामि इदानिम् कन्नड अभ्यसामि।समाजसेवायाम् मह्यऺ अधिकासक्तिः अस्ति अतः अहऺ भारतीय प्रशासन सेवायाऺ गन्तुऺ प्रयत्नऺ करोमि।

कीर्तिस्पृहाः[सम्पादयतु]

भारतीय प्रशासन सेवायाऺ पदवी अलन्करणम् मम कीर्तिस्पृहा। निरुपेद जनानाम् पालनम्,रक्षणम्,कुर्वान् मम इष्टः। मातृदेश सेवा कर्तुम्, साङ्घिकसेवा कर्तुम् मम अभिमतः। मम स्वप्नम् साकारम् कर्तुम्, साधियितुम् अहम् ए तेभ्यविध्या स्वीकुर्यम्। यः कार्यम् साधनेन मम द्रुड विष्वासः स्म।

भविष्ये उन्नत पदवीम् स्वीक्रुत्या समाजे असमतुल्यम् दूरम् करणम् मम इ़च्चा। नव भारत निर्माणे अहमपि भागस्वाम्यम् स्वीक्रुत्यम् अभिलाषयितुम्। जनोप योगि कार्याणि कर्तव्यानि वान्छामः।