सदस्यः:Tess Sebi 1940337/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
my picture

ममपरिचय=: =[सम्पादयतु]

मम नाम टेस सेबी अस्ति। अहं माहाराष्टनगरवसिनः।मम नगपूरनगरस्य निवासिनः। नगपूरनगरः नारड्गफलेन प्रसिधः अस्ति ।नगपूरनगरः व्याग्रस्य केन्द्रम् अपि मन्यते । अहम् विद्याथ्यासार्थ अत्र क्रिस्त विश्वविद्याशात्रम् अधिष्यामि।मम पितरौ नाम सेबी। सः अग्रेज़ प्रोफेसर । मम माता नाम जिना।सा गणित अध्यापिका । मम जेष्टः नाम डेरल सः नागपुरनगरे एन्गेएरिन्ग् करोति। मम अभिरुचि क्रिकेट क्रिडाअस्ति ।मम पितः सदैव कथ्यति जीवने क्रिडायाः विशिष्टं स्थानम् अस्ति । यथा जीवने भोजनम् आवश्यकम् भवति क्रिडापि आवश्यकी अस्ति। क्रिडासु क्रिकेटक्रीडा विश्वस्य लोकप्रिया क्रीडा अस्ति। मम कला च पुस्तके आपि अभिरुचि अस्ति । मम मातामाही सदैव कथ्यति पुस्तकम् अस्माकम् मित्राणि सदृशानि भवन्ति।

== हव्यासा:==

पुस्तकैः अतीव लभधायक। मम जन्मदीनम् आट जनवरी अस्ति । क्रिस्त विश्वविद्यालयेअहम् बी.स.ई भौतिक विग्यान,गणितइलेक्टोनिक्स करोमि। अहम् सेंट विन्सेट पलोटी विद्यालये मम प्रौढशालायाम् अकूरवत्।

मम सर्वप्रिय मित्राणि नामानि पायल, त्रुपति, साकशी च सन्ति। "आपदि मित्रपरीक्षा शूरपरीक्षा रणागणे भवति"।सत्यमेव खलु एतत् वचनम्।यथा वीरस्य,शूरस्य परीक्षा रणागणे भवति तथा मित्रस्य परीक्षा संकट भवति।मम मित्राणि सदैव संकटसमये मम सहायताम् कुर्वन्ति।जीवने यथा मातापितृयोः स्थानम् महत्वपूर्वमस्ति तथा मित्रस्य स्थानमा महत्वपूर्णम्।


केचन जनाः पुस्तकान् एव मित्ररुपे स्वीकुर्वन्ति समयासमये भगवतगीता पठामि। एतत् श्लोकम् मम प्रिये  :

लतानाम् नितान्तं सुमनम् शान्तिशीतम्

तवाकण्र्य वीणामदौनाम् नदीनाम्।

चलेदुच्छलेत्कान्तसलिलम्

सलीलम् निनादय ॥


उद्धेश:[सम्पादयतु]

यस्य अर्थः - तव अदीनाम् वीणाम् आकण्र्य लातानाम् नितान्तम् शान्तिशीलम् पुष्पं वर्तेत् नदीनाम् कान्तसलिलम् उच्छलेत्।

मम जीवनस्य आर्दश मम अग्रेजः अस्ति। सः सदैव मम जीवनस्य महत्वम् व्याख्यति। सः जीवन वासस्य उचित मार्गम् मम कथ्यति। तस्य जीवनस्य केवलम् एक सिधांन्त-

यथा मम कुशलम् तथा सः कुशलम्।

मम सर्वे अध्यापिकाः मम प्रिये वशेषतः मया संस्कृत अध्यापिका सा सदैव वयं चिन्ता पालनं करोति।