सदस्यः:ThejasN/विश्वस्यमुख्यबृहन्नगराणि-देहली-८०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दिल्ली नगरम्[सम्पादयतु]

देहली/दिल्ली नगरस्य इतिहासम् महाभारते उल्लेखितम् अस्ति | इन्द्रप्रस्त नाम्ना पाण्डवनाम् राजधानि आसीत् | दिल्लू नाम्ना राजा देहलिपर्वतश्रृंखलायाः दक्षिणे न्यवासयत्। एतत् नगरस्य इतिहसे अनेक आरोहावरोहाः अस्ति। आनन्तरम् अनेक प्रमुख वम्शाः राज्याभाराम् अकरोत्। १२ शताब्दे पृथ्विराज चौहाणः नगरस्य अन्तिम हिन्दूशासकः आसीत्। १२ शताब्दे अन्तम् अफ्घन् आक्रमाणकारिणाम् अधिपत्ये आसीत्। १६ शताब्दे मध्ये मुघलाः अधिकारम् प्रारंभम् अकरोत्। १६४८ तमे वर्षे देहलि नगर्याम् यमुनानदीतटे रक्तदुर्गम् शहाजहानाबाद् च शहाजहॉं निर्मितम्। यत्र चत्वारि द्वाराणि आसन्।
१८ शताब्दे उत्तरार्धे ब्रिटीशः अधिकारम् आरभत। १२ डिसेम्बर् १९१२ तमे ब्रिटीशः देहली नगरम् भारतस्य राजधानिम् क्रृत्वा अद्य स्वातंन्त्र्योत्तरम् अपि भारतस्य राजधानिम् अस्ति।

देहली नगरम्