सदस्यः:ThejasN/सोडियम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सोडियम् एकम् रासायनिक अणुः अस्ति। अस्य रासायनिक सङ्केतः Na अस्ति। अस्य परमाणु संख्यः ११ अस्ति। अस्य परमाणु भारः २३ अस्ति। एषः एकम् क्षारः लोहः अस्ति। एषः पर्यायिन्याः उत्पीठिके प्रथम वर्गे भवति। एषः धातु द्वितीय कल्पांशे वर्तते। तत् कारणम् अस्य परमाणे बाह्य कवचे केवलम् एकम् विद्युदणुः अस्ति। तस्य वर्णः रजत-श्वेतः। सः तस्य एकम् विद्युदणुम् दानम् करोति इति, एषः धनात्मकः भवति। सः एके न अवलभ्यन्ते। परन्तु पर रासायनिक संयोगेषु सिद्धम् कुर्वन्ति स्म। भूमयः पदरे अवलब्धेषु धातेषु सः सप्तमः अस्ति। लवणेषु स्थितेषु द्वयः धातेषु एकम् अस्ति। पर धातुः क्लोरीन् अस्ति। सोडियम् सस्यः प्राणी पक्षीणाम् शरीरे स्थितेषु सिद्धरसिषु अति प्रामुख्यम् अस्ति। सोडियम् धातेषु एकादशः विद्युदणुः अस्ति। सः पर धातेषु सिद्धे प्रतिक्रियम् प्रदर्षयति। फेनके सोडियम् लवणस्य विनियोगम् करोति। भूमे अवलब्देषु लोहेषु पन्चमः अस्ति। सोडियम् औषधणाम् भि उपयोगम् करिष्यति। मनुष्यणाम् शरीरे सोडियम् लवणः अति महत्व पूर्णम् कार्यम् करोति। दैहिक इन्द्रियानम् नियन्त्रणम् करोति। सोडियम् जलम् सम्पर्केण ज्वालाशक्तः भवति। सोडियम् ज्लालेषु सम्पर्केषु पीत वर्णः भवति। सः उष्णः विद्युत् च शोभनः परिवाहकः अस्ति। सः निबिड लोहेषु कनिष्ठ तृतीयतः अस्ति। तस्य ध्रुति बिन्दु ९८ डिग्री सेल्षियस् अस्ति। तस्य क्रुतन बिन्दु ८८३ डिग्री सेल्शियस् अस्ति। सः जलस्य उपरि अनुप्लवन्ते। सः मरुतेषु प्रतिक्रियेषु तत्क्षणे अनुविनशति। सागरे अपि लवणांशः प्रमेख अंशे वर्तते। एषु तटस्थ अणुः १२ भवति। सोडियम् परमाणेषु २३ विद्युदणुः अणवः संवृत्ते वर्तते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:ThejasN/सोडियम&oldid=410030" इत्यस्माद् प्रतिप्राप्तम्