सदस्यः:Trishika1810386/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
त्रिषिखा बि चक्रवर्थि
— Wikipedian —
जन्म त्रिषिखा
८-३-२०००
बेङलुरु
राष्ट्रियत्वम् भारतीय
देशः India भारत
निवासः बेङलुरु
भाषा कन्नड,हिंदि,तमिलु, आङ्ग्ल भाषायाः
विद्या उद्योगः च
प्राथमिक विद्यालयः श्री कुमारन्स चिल्द्रेन् होम( सि बि एस् इ)
विद्यालयः श्री कुमारन्स चिल्द्रेन् होम( सि बि एस् इ)
महाविद्यालयः श्री कुमारन्स चिल्द्रेन् होम (पदवी पूर्व ) ,कृस्त विश्व विद्यालये
रुचयः, इष्टत्मानि, विश्वासः
रुचयः गायनम् ,पाचनम्, पद्य लेखनम् ,पिटीलु वादनम्
धर्मः हिन्दु

मम नाम त्रिषिखा बि चक्रवर्थि अस्ति।अहम् बेंगलुरु नगरे जन्मनि। मम जन्म दिनम् अष्ट् मार्च् द्विसहस्रा।मम जरणा अष्टादशः अस्ति। मम मातृ भाषा कन्नड अस्ति।

परिवार:-[सम्पादयतु]

मम पितुः नाम शेषाद्रि बि चक्रवर्थि अस्ति। सः इन्फोसिस् संस्थायां कार्यं करोति। मम मातुः नाम पुष्पलता एम् आर् अस्ति । सा उत्तम गृहिणी। मम पितोः हव्यासः पाचनम् , पुस्तक पटनम् ,गायनम् च।मम माता हव्यासा पाचनम् , गायनम् च।मम भ्रातृ  नाम घनश्याम बि चक्रवर्थि अस्ति । सः तंत्रज्ञः पि इ एस् विष्व विध्याले अपठत्। अधुना सः एच् पि इ संस्थायां कार्यं करोति। तस्य हव्यसः कृकेट खेलनम् ,वेदाभ्यासम् च। अस्माकम् ब्रम्हण परिवारः।वयम् अन्य देशम् द्रष्टुम् इच्छन्ति। सर्वे शास्रिय सङ्गीतं श्रोतुम् इच्छन्ति। अस्माकम् परिवारे सर्वे कन्नड,हिंदि,तमिलु, आङ्ग्ल भाषासु वदन्ति।

विध्याभ्यास[सम्पादयतु]

अहम् प्रोढशालाम् विध्याभ्यासः श्री कुमारन्स चिल्द्रेन् होम (शि बि एस् सि) नाम विध्यालये पूरितवती।दशम कक्षायाम् अहम् ९.२ सि जि पि ए प्राप्तवती। तदनन्तरम् तत्रैव पदवी पूर्व कक्षमपि प्रात्तवती। अहम् ९७% शतम् प्राप्ता।अस्माकम् पदवी पूर्व विध्यालये अहम् पच्म स्थानम् प्राप्तवती। जैन् विश्व विद्यालये संस्कृत रसप्रश्ने कार्यक्रमे अहम द्वीतीया स्थानम् प्राप्ता।अधुना अहम् कृस्त विश्व विद्यालये वाणिज्य क्षेत्रे पठामि।मम गम्यं व्यवहार क्षेत्रे उत्तम श्रेणी प्राप्तयितुम्।

हव्यासा[सम्पादयतु]

मम हव्यासा गायनम् ,पाचनम्, पद्य लेखनम् ,पिटीलु वादनम् च। अधुना पिटीलु वादने अहम् कीर्तनम् पठामि।अहम् जालकन्दुकम्,हस्त कन्दुकम् तरणम् च क्रिडामि। अहम् चलन चित्रम् द्रष्टुम् इच्छामि।मम बहु प्रिय चलन चित्रम् रङितरङग, राम श्याम भाम च।अहम् विदेशम् भ्रमति इच्छामि। अहम् सिंगापुर,श्री लंका विदेशम् अगच्छं।अहम् अपि गुजरत,रजास्थान् ,तमिल् नाडु,आन्द्र प्रदेष् ,केरला,दिल्ली ,सिक्किम,पश्चिम बंगाल राज्याणि अगच्छं। डियु समुद्र तीरे अहम् पैरासेलिंग(Para sailing) कृतवती। अहम् गिर् राष्ट्रीय अरण्यम् अगच्छं।मम प्रिय विदेशम् न्यूजीलैंड अस्ति।मम भोजनम् बहु प्रियम् अस्ति।मम इच्छ अन्नम् पुरी सागु अस्ति। मम प्रिय शास्रिय सङ्गीत पिटीलु वादन सदस्यः मैसूरु नागरज् ,मैसूरु मंजूनाथ च।मम प्रिय सुगम सङ्गीत गायकः रघु दीक्षित अस्ति। मम प्रिय पुस्तकः २ स्थेट्( 2 States) अस्ति।मम प्रिय देवः श्री कृष्णः।अधुना अहम् चैनीस्(Chinese) भाषाम् पठामि।