सदस्यः:Uttam u pai

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उतम् पै
— Wikipedian —
Uttam
मम छायाचित्रः
नाम उत्तम्
जन्म उत्तम् पै
बेङलोरू
वास्तविकं नाम उत्तम्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कर्नाटक
भाषा कन्नड, हिन्दी, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बिकोम्
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, चित्रलेखन
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय



हरि ओम्! नमस्ते!

मम नाम उत्तम् पै। अहं मे मासस्य चत्वारि दिने सप्तनवति एकोनविंशति वर्षे जाताः। मम गृहे चतुः सदस्याः सन्ति। ते मम माता पिता भ्रातृ तथा अहम्। मम परिवारे सदस्या एव मम शक्तिं, सर्वे मम जीवने मादरि भवति। मम पित उमेश् पै। मम माता उशा पै। मम भ्राता उल्लास् पै। मम प्राथमिक विद्याभ्यास चिन्मयविद्यालय शालायाम् कृतः। अहं प्रति रविवारे देवालयं गच्छामि। अहं मिष्टिभक्षयं बहु इच्छामि। मम प्रिय देवः वायुपुत्रः मारुतिः। मम प्रिय क्रीडा पादकन्दुकम् अस्ति। मम प्रिय क्रीडापटुः क्रिश्चियानो रोनाल्डो महोदयः अस्ति। मम प्रिय मार्गदर्शकः रश्या देशस्य व्लाडिमिर् पुटिन् महोदयः अस्ति। मम अभिरुचिः पशुपालनं पठनं च अस्ति। अहम् अनेकानि पुस्तकानि पठामि। मम प्रिय लेखकः ड्यान् ब्रौन् महोदयः अस्ति। अहम् एकं स्वार्थसाधकः अस्मि। अहं सर्वप्रियापि अस्ति। अहं एक उत्तम सि.ए. भवितुं इच्छामि।


अहं जीवने 'विद्या' प्राप्तुम् इच्छामि। एवं विद्या गुरुसमर्पणं, गुरुशुश्रृषा, योगाभ्यासः, आध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्धनं कारयन्ति। मम प्रियस्यास्मि मम प्रियः मदीयश्चास्ति। मम 'वाणिज्य' क्षेत्रे आसक्ति अस्ति। मम प्राथमिक शिक्षकाः मम विद्याभ्यासे बहुनि उत्तम मार्गदर्शनं ददाति। दश कक्षायां अहं त्रिनवतिः प्रति शतेन उत्तीर्णाः अभवत्। अनन्तरं द्वादश कक्षायां अहं पञ्चनवतिः प्रतिशतं अङ्काः प्राप्तवान्। वाणिज्य विषये मम अभिरुचि अतीवः आसन्। तत् कारणेन अहं वाणिज्य विषये उच्चशिक्षणं प्राप्तुं क्रैस्ट् विश्वविद्यालये प्रवेश। अत्र अहं न केवलं शिक्षणं परन्तु अनेकानि मित्राणि संसिद्ध। विदेशात् अपि जनाः पठनार्थम् अत्र आगच्छन्ति। अत्रैव उद्योग अवकाशः सुलभः अस्ति।

धन्यवादः! सुदिनमस्तु!

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Uttam_u_pai&oldid=359288" इत्यस्माद् प्रतिप्राप्तम्