सदस्यः:VARSHINI.S.REDDY/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Gs shivarudrappa.jpg
गि एस् शिवरुद्रप्पः
जि एस् सिवरुद्रप्पः

(गुग्गरि शन्तवीरप्प शिवरुद्रप्पः ) (फेब्रवरि ७,१९२६ -डिसेम्बर् २३,२०१३) कन्नदस्य प्रमुखाः कवेः एकः। विमर्शकः, संशोदकः ,नाटककारः ,उत्तमः प्राध्यपकः,आडलितकारः अपि आसीत्। कुवेम्पु अस्य उत्तमः शिष्यः । गोविन्द पै ,कुवेम्पु अनन्तरे जि एस् सिवरुद्रप्पः तृतीय राष्ट्रकविः । नवेम्बर् १,२००९ सुवर्ण कर्नाटक राज्योत्सव दिने जि एस् सिवरुद्रप्पः राष्ट्र्कविः इति गोशनम् कुर्वान्।

सञ्चिका:Gs-shivarudrappa-poet.jpg
गि एस् शिवरुद्रप्पः

॥विध्याभ्यसः ॥

  • डा जि एस् सिवरुद्रप्पः शिवमोग्ग जिलः ,शिकारिपुरः समीपे ईसूरु ग्रामे फेब्रवरि ७,१९२६ दिने जननम् लेभे । पिता शन्तवीरप्पः तत्र एकः माद्यम शाले अद्यपकः आसीत्। माता वीरम्मा ।
  • पितो साहित्यस्य गीताः , सिवरुद्रप्पः होन्नाळि, कोटेहाळे प्रार्थमिक शिक्षणः , रामगिरि,बेङलूरे मध्यम शिक्षणम् ,दावङेरे ,तुमकूरे प्रौडशाला,इन्तर् मीडियट् शिक्षणः अकुर्वन्।मैसूरु विश्वविद्यालये हानर्स्(१९४९) पदवि अकुर्वान्।
  • तत्र कश्चिद् कालं दावणगेरस्य डि आर् एम् विध्यालये कन्नड उपन्यासः आसीत् तदनन्तरम् एं ए (१९५३) कक्ष्यां प्रप्रथम उथीर्नाः पलिताम्षः लब्धा त्रयाः सुवर्ण पदकान प्राप्नुवन् अभवत्। मैसूरु विश्वविद्यालये डाक्टरेट् पदवी प्रप्नवन्तः प्रौड प्रभन्ध-सौन्धर्य समीक्षे । १९५५ वर्षे भीरत सरकारस्य संषोधना शिष्या वेतनस्य सहाये कुवेम्पु अस्य मार्गदर्शने संषोधनम् अभवत् ।

॥जीवनः ॥

  • १९५५ वर्षे भारत सरकारस्य संशोधना शिक्ष्य वेतनः सहाये कुवेम्पु अस्य मार्गदर्शने संषोधनम् अभवत् ।मैसूरु विश्वविद्यालये डाक्टरेट् पदवी प्रप्नवन्तः प्रौड प्रभन्ध-सौन्धर्य समीक्षे । डा जि एस् शिवरुद्रप्पः मैसूरु विश्वविद्यालयस्य कुवेम्पु कन्नड अध्ययन संस्थे ,बेङलूरु सेन्ट्रल् विद्यालये कन्नड अध्यापकवृती,बेङलूरु विश्वविद्यालयस्य कन्नड अध्ययन केन्द्रे प्राद्यपकः भूत्वा सेवां अकरोत्।
  • १९६३ वर्षे नवेम्बर् प्रारंभे २ वर्षा समये हैदरभादस्य उस्मानिया विश्वविद्यालयेकन्नड् विभागस्या उपप्राध्यापकः ,मुख्यसम्स्था इथि सेवा अकुर्वान्। १९७१ नवेम्बर् मासे बेङ्गलूरु विश्वविद्यालये कन्नड् विभागस्य प्राध्यपकः ,कश्चित् काल समये इस् संस्था 'कन्नड अध्ययन केन्द्र' इति परिवर्तनः अभवत्। निर्धेशकः अपि अभवत्।
  • हस्तपत्रिकाः ,संग्रहणः, एतद् रक्षणा कार्य विषयेकालजि शिवरुद्रप्पः । १९७१ वर्षे कन्नड अद्यायन केन्द्रस्य 'हस्तप्रति विभागः' प्रारब्धाः । केवल ४ वर्षे ३००० अधिकं पृष्टं हस्तपत्रिकस्य संग्रहणः अभवत्। तः पठतः मैसूरु विश्वविद्यालये १९४९ तम वर्षे कन्नड अध्यापिक वृती प्रारभत ।
  • १९६३ तम वर्षे हैद्राभाद् उस्मानिय विश्वविद्यालयस्य आह्वानस्य मेरेगे रीडर्, कन्नड विभागस्य मुख्य संस्थापक भूत्वा १९६६ पर्यन्तं तत्र सेवा अकुर्वान्। १९६६ तम वर्षे बेङ्गलूरु विश्वविद्यालये प्राद्यापकः निर्धेशकः अपि च सेवां क्रुत्वा १९८७ पर्यन्तं कन्नड अद्यायन क्षेत्रेसेवः अकुर्वन्। तव काले कन्नड विभागः कन्नड अद्यायन केन्द्रः अभवत् ।
  • निवृतिः तदनन्तरं मैसूरु विश्वविद्यालये कन्नड अद्यायन संस्थे कुवेम्पु पीठे सन्धर्षकः प्राध्यापकः अपि अभवत्। केन्द्र साहित्या अकाडेमी सदस्यः , राज्य साहित्या अकाडेमीआध्यापकः अपि अभवत् । देहलियां रष्ट्रकcan't use in sandbox]]वि सम्मेलना ,तुमकुरस्य साहित्य सम्मेलनस्य कविगोष्ठेस्य अध्यापकः ,मदरासस्य कन्नड सम्मेलन अध्यापकः इति च गौरवः अकुर्वन्ति।

॥कृत्याः ॥

  1. कवनसन्कलनः
  • चेलुवु-वोलवु
  • देवशिल्पि
  • दीपदहेज्जे
  • अनावरन
  • तेरेदबागिलु
  • गोडे
  • व्यक्तमध्यदोरे अक्षरगळु
  • तीर्थवाणि
  • कार्थिका
  • काडिन कथलल्लि
  • चक्रगति
  • एदे तुम्बि हादुवे
  1. विमर्शाः/गद्याः
  • परिषीलना
  • विमर्शस्य पूर्व पश्चिमः
  • सौन्धर्य समीक्षे
  • काव्यार्थ चिन्तना
  • गतिबिम्भः
  • अनुरणन
  • प्रतिक्रिये
  • कन्नड साहित्य समीक्षे
  • महाकव्य स्वरूप
  • कन्नड कविगल काव्य कल्पने
  • होसगन्नड कविथेगळल्लि काव्य चिन्तन
  • समग्र गद्यपाठ -१,२,३,४
  • बेलगु
  • नयोदय
  • कुवेम्पु पुनरवलोकन
  1. प्रवास कथनाः
  • मोस्कोदल्लि २२ दिनगलु
  • इङ्ग्लान्नल्लि चथुर्मास
  • अमेरिकादल्लि कन्नडिगा
  • गङेग्य षिकरगळल्लि
  1. प्रशस्त्याः/पुरस्काराः
  • सोवियत् ल्यन्ड् नेहरू प्रशस्थिः(१९७४)
  • कर्नाटक साहित्य अकाडेमी गौरव प्रशस्थिः (१९८२)
  • कर्नाटक राज्योत्स्यव पुरस्कार , केन्द्र साहित्य अकाडेमी (१९८४)
  • अखिल भारत कन्नड साहित्य सम्मेलन अध्यक्षः (१९९२)
  • प्रो भूसनूरु मठ प्रशस्थिः, गोरूरु प्रशस्थिः (१९९७)
  • पंप प्रशस्थिः (१९९८)
  • मास्थि प्रशस्थिः (२०००)
  • नाडोज डाक्टरेट् (२००१)
  • राष्ट्रकवि पुरस्कारः ,अ न कृ निर्माण् प्रशस्थिः (२००६)
  • नृपतुङग प्रशस्थिः (२०१०)

॥निधनः ॥

जि एस् शिवरुद्रप्पस्य २३ डिसेम्बर् २०१३ तम वर्षे बनषन्करी निवासे निधनः । बेङ्गलूरस्य वि वि समीपे कालग्रामे सः अन्थ्यसंस्कारस्य विधि विधानाः सकल सरकारि गौरवेण २४ दिने, डिसेम्बेर् मासे अकुर्वन्।
  1. गि एस् शिवरुद्रप्पः पद्याः॥
  • ॥अन्वेशणे॥

एल्लो हुडुकिदे एल्लद देवरु कल्लु मण्णुगळ गुडियोळगे इल्ले इरुव प्रीति स्नेहगळ गुरुतिसदादेनु नम्मोळगे

एल्लिदे नन्दन एल्लिदे बन्धन एल्ल इवे ई नम्मोळगे ओळगिन तिळियनु कलकदे

हत्तिरविद्दु दूर निल्लुवेवु नम्म अहम्मिन कोटेयलि एश्टु कश्टवो होन्दिके एम्बुदु नाल्कु दिनद ई बदुकिनलि

       -गि एस् शिवरुद्रप्पः (गोडे सन्कलेण )

सारांशः -

   इदं पद्ये शिवरुद्रप्पः मानवाः मानवस्य अन्तरे प्रेमः स्नेहाः च न अभिजानति कुत्रचित् स्थाने नयन भूमे स्थापितवान् देवालये द्रुष्टेन गच्छति । सर्वाः सन्तोषः बन्दनाः च अन्थर्याम् अस्ति। अन्तः मनसे कल्मशाः न कम्पते तदा सन्तोशः निवसन्ति अस्माकम् जीवने। अहं इति कोटम् रूशदि तदा सुख सन्तोशः अस्माकम् लगु जीवने विवसन्ति।
  • ॥इदु लोकवन्ते॥

हूगळु भट्टर सन्ते इदु लोकवन्ते! एल्लेल्लियू इवरे कन्ते कन्ते !

आदर्ष- गीदर्ष बरि बणगु कन्थे पुस्तकद बदनेकाय् तिनुवुदके बन्ते?

बा हरटु ओण हरटे सिगरेट्टु हच्चु अवळन्तू इवळन्तू इदे ननगे मेच्चु

रसिकतन बेकय्य एनिद्दरेनु? बन्डिगत्तले ओदि नी पदेदुदेनु ?

नी इन्द्र नी चन्द्र कलिकर्ण पिन्ड ! नानु अवरोळगोब्ब बहद्दूर् गन्ड !

होगळि होगळिसिकोळुव चिन्तेये चिन्ते ओन्टे मदुवेगे कत्ते पद हेळिदन्ते

           -गि एस् शिवरुद्रप्प ( देवषिल्पि कवनसकलणे )

सारांशः -

  इदम् लोके अस्माकं पुरतः प्रशम्सति जनाः सम्पूर्णः । तत् जनाः केवल उपरि आदर्षवचनाः वदति । परन्तु अन्तरे नीचाः कार्याः करिष्यति । मनवाः पर मानव द्रुष्टुं परिहास्यम् कर्तुम् अमूल्याः समयाः जनाः व्यय करोति । केलजनाः अध्ययनं कुर्वन् अनेकाः पदव्याम् प्राप्नोथि परन्तु मनसे केवलं मलीनः असूये पूर्ण्ः । तत् जनाः मध्यः केलजनाः सः सर्वेषां श्रेयसः इति भ्रमे निवसन्ति ।
  • ॥कण्णीरु॥

कण्णीरु हनियल्लि मोगद नगेयनु कन्डे कण्णीर हनियल्लि जगद ह्रुदयव कन्डे कण्णीरिनल्लि विविद अनुभवद सवियुन्डे कण्णीरिगिं मिगिलु तत्वभोदकरिल्ल मुन्नीरु एम्बुदु कण्णीरे येल्ल !

कण्णीर होळेयल्लि राज्यगळु उदिसुवुदु कण्णीर होळेयल्लि मुकुटगळु तेलिदुवु कण्णीरिनल्लि कालदेशगळु करगुवुवु विश्वदलि तेलुवी ब्रम्हाण्डगळु एल्ल कण्णीरिनुन्डेगळो बल्लवने बल्ल!

         गि एस् शिवरुद्रप्प्प (सामगान कवनसन्कलणे )
  • ॥ कवितेगे॥

इल्ल इन्नु बरेयलारे तेरेयलारे ह्रुदयव निन्न निरीक्शणेयोळिन्नु तळ्ऌआरे दिवसव

इल्ल इन्नु हिडियलारे आ मिन्चिन चाणव इन्नु नानु हूडलारे हेदेयेरिसि बाणव

मत्ते एत्ति निलिसलारे मुरिदु बिद्द गुदिगळ सुत्त बिद्द बूदियोळगे हुदुकलारे किदिगळ

बेड बेड बेड ननगे निन्न कृपेय सन्कोले इन्नेतके निन्न हङु काव्यस्पूर्ति चन्चले

         - गि एस् शिवरुद्रप्प (कार्तीक कवनसन्कलणे)


  • ॥चैत्र ॥

सुग्गि बन्दितु हिग्गि होम्मितु मरद हरेहरेयोळगडे चिगुरु हूविन काइ हण्णिन बयकेगागिदे बिडुगडे! एन्थ बडकलु गिडवु कूडा चेलुविगागिदे निलुगडे ! नूरु वर्णद नूरु रागद चेलुमे चिम्मिदे एल्लेडे !

ऋतुवसन्तद वर्णषिल्पद मोडि मूडिदे मरदलि काणदिह कारुण्य कोनरिदे बरलुकोम्बेय मैयलि ! विलयदल्लु चेलुवु चिम्मिद हिरिय चोद्यद होनललि मिन्द मनसिगे केळि बरुतिदे रसद गीतेय मेल्लुलि !

मुक्तवायितु माघमासद कोरेव शीतद शापवु तीव्र तपदल्लि कोच्चि होयितु हळेय जडतेय पापवु यॉवनोदयवायितिदेगो कण्णु तुम्बुव रूपवु नूरु तरुविन तळिर कैयलि नूरु हूविन दीपवु !

याव चेलुविन हुच्चु ई तेरे मरद मैयलि केरळिदे ! याव भावद होनलु प्रतिभेयनिन्तु दीपनगोलिसिदे ! याव अश्रुतवर्णगानवनिन्तु तरुगळ मिडिदिवे ! याव जनान्तरद साधने इन्तु मुक्तिय पडेदिदे !

हूवबिट्टिवे हूवतोट्टिवे हूवनुट्टिवे मरगळु ! चैत्र जात्रेगे बन्दु निन्तवो नूरु चेलुविन रथगळु !

मरगळेनले निन्तु नलविन चेलुमे चिम्मुव जीवव ? निन्दु सिङारगोन्डु श्यमन नेनेव गोपि भावव ! याव ब्रुन्दावन कोळलिगे मुग्धवागुत निन्तवो याव जन्मद ओलवु एदेयोळु तुळुकि मोनदि निन्तवो !

        -गि एस् शिवरुद्रप्प (देवशिल्पि क्वनसन्कलणे )

सारांशः -

     प्रति एकम् व्रुक्षः विविद रीत्याम्  अद्भुतः वसन्तस्य वर्णशिल्पः इति अनुमानः । तत् वृक्षस्य रमनीय दर्शनम् सर्वनरस्य शरीरे तारुण्य उत्सेकः भवति । सर्वत्रः चुच्चू विविद रीत्याम् गायन्ति । वसन्त ऋतु नन्तरे मेघमासः आरभ्यति । शीतकाले सर्वाः मन्द गच्छति अधीर्गा आरभ्यति । वृक्षाः पूर्णाः पुष्पाः सम्पूर्णाः । परन्तु वृक्षे पुष्पा रसिकतन भवति । 
  • ॥त्रुप्ति ॥

एदे तुम्बि हाडिदेनु अन्दु नानु मनविट्टु केळिदिरि अल्लि नीवु इन्दु ना हाडिदरु अन्दिनन्तेये कुलितु केळुविरि साकेनगे अदुवे बहुमान हाडु हक्किगे बेके बिरिदु सन्मान ?

एल्ल केळलि एन्दु नानु हाडुवुदिल्ल हाडुवुदु अनिवार्य कर्म ननगे केळुववरिहरेन्दु ना बल्लेनदरिन्द हाडुवेनु मैदुम्बि एन्दिनन्ते यारु किवि मुच्चिदरु ननगिल्ल चिन्ते

    - गि एस् शिवरुद्रप्प ( सामगान कवनसन्कलणे )

सारांशः -

   कविः सर्व पद्याः अत्यन्तः प्रेमेण लिखति । सर्वे तत् पद्याः इष्ट्याम् श्रूयति । कवियाम् एतत् बहवः बहुमानः । त्वः उपाधि बहुमानाः न इच्छन्ति । सर्वे श्रूयताम् प्रशम्साः कुर्वान् इति कविः न गयति परन्तु कविनाम् गायतुम् अनिवार्यः अपि न अन्ये नरः प्रुच्छति इति कारणे गायति ।

नानु बरेयुत्तेने सुम्मनिरलारद्दक्के; नन्न वेदने सम्वेदनेगळन्नु क्रिये प्रतिक्रियेगळन्नु दाखलु मादुवुदक्के; निन्त नीरागदे मुन्दक्के हरियुवुदक्के; एल्लर जोते बेरेयुवुदक्के।

नानु बरेयुत्तेने नन्नन्नु नानु कन्डुकोळ्ळुवुदक्के मत्ते काणिसुवुदक्के निमोन्दिगे सम्वादिसुवुदक्के।

नानु बरेयुत्तेने खुशिगे नोविगे रोच्चिगे मत्तु हुच्चिगे अथवा नन्दिसलारद किच्चिगे।

          - गि एस् शिवरुद्रप्प (काडिन कत्तलल्लि कवन सन्कलणे )

सारांश -

   एतत् कवने कविः पद्याम् सः किमर्तम् लिख्यति , इति विवरनाः अत्यन्तः सुन्दरे पत्रिका क्रुतवान् । कविः तस्य वेदन सन्तोशाः  च प्रतिक्रियाः पत्रिका कार्यतुम् जीवने योजने विषालाः योजनालहरि वृधति । सन्तोशे , बाधे , स्तब्धे, प्रग्रहे , कवनाः लिख्यतुम् तापे च कवनाः लिख्यते ।

नोडम्मा मिगिल तुम्बा बेळ् बेळकिन मल्लिगे कारिहोगि कित्तु तन्दु मुडिसलेने तरुबिगे ?

नम्म मनेय अङळदलि अरलि नगुव हूविगिन्त दोड्डवेने अविगळ ? हसिरु नेलद मेले अरळि नगुव बदलु अष्टु मेले होदवेके अवुगळु ?

नाने देवरागिद्दरे चिक्केयेल्ल नम्मूरिन मनेमनेयल्लि अरळुवन्ते स्रुष्टि मादुतिद्देनु इष्टु तिळियलिल्लवेनु जगव माडिदन्थ देव निजवागियू दड्डनु !

     - गि एस् शिवरुद्रप्प ( प्रीति इल्लद मेले कवनसन्कलणे )

सारांशः -

   एतत् पद्यां कविः राजति नक्षत्राम् मल्लिकाया इति वर्णाति । तस्य गृहस्य उद्याने विकसन्ति पुष्पाः नक्षत्राः अपि न महान् इति प्रुच्छति। अपि सः तत् नक्षत्राः भूमि उपरि किं न विकसन्ति इति पर प्रश्नः प्रुच्छति । यदि सः देवः भवति तदा सः सर्वे गृहे नक्ष्त्राः विकसन्ति इति स्रुष्टिः एषः भवतुम् इच्छति । 

आकाशद नीलियळ्ळि चन्द्र तारे तोट्टिलळ्ळि बेळकनिट्टु तूगिदाके

हसरनुट्ट बेट्टगळलि मोले हालिन होळेय इळिसि बयलु हसरु नगिसिदाके मरगिड हू मुङुरुळनु तङालिया बेरळ सवरि हक्किगिलकि हिडिसिदाके

मनेमनेयल्लि दीप मुदिसि होत्तु होत्तिगन्नवुणिसि तन्दे मगुव तब्बिदाके

निनगे बेरे हेसरु बेके स्त्री एन्दरे अष्टे साके ?

     -गि एस् शिवरुद्रप्प ( तेरेद दारि कवनसन्कलने )

सारांशः -

   एतत् पद्ये गि एस् शिवरुद्रप्पः स्त्रीया अतीव सुन्दरे प्रशंसा कुर्वन्ति । स्त्री स्थानस्य महत्वम् अतीव सुन्देरेण विवृणितवान् । नीलि वर्ण्ः आकाशे नक्षत्राः चन्द्रः च प्रेङ्खे अस्ति । हस्ति वर्णः वस्त्रः वेष्टि स्त्री मोलस्य क्षीरं इति विवृनुति । प्रतिगृहस्य दीपं उज्व्लन्ति स्त्री। स्त्री न्यय्य समये पाकं पख्यते । इदाम् स्त्री किमर्तम् अन्यपि नामः इच्छति इति प्रशनः प्रुच्छति ।
  • ॥योगदान॥

गि एस् शिवरुद्रप्पः सिनिमा लोके अपि योगदान अकुर्वन्। सूर्य( १९८७), मनस सरोवर ( १९८२) , मुक्ति (१९७१) च इति सिनिमये पद्याः योदानम् अकुर्वन्।