सदस्यः:Varun583

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यूक्लिड् अलेक्सान्ड्रिया[सम्पादयतु]

यूक्लिड् अलेक्सान्ड्रिया महोदयस्य संक्शिप्त नाम यूक्लिड् इति। अयं ग्रीक् देशस्य गनितञः। रेखागनितसय पिता इति सर्वदा उल्लेखितः जनैः। राञः टोलेमि शासनकाले अयं अलेक्सान्ड्रिया मध्ये अतीव क्रियाशीलः आसीत् । तस्य एलिमेण्ट्स् नामक ग्रन्थ​: गनितेतिहासे महान् प्रभावयुतोऽस्ति। अस्य ग्रन्थस्य प्रकटणादारभ्य विंशति: शतमानपर्यन्तं गणितपाठ्यक्रमे प्रमुखपाठ्यपुस्तकरूपेण स्वीकृत:। यूक्लिड् महोदय: त्रिभुजविभागं वृत्ताकार रेखगणित तथा संख्याशास्त्रं उद्दिश्य पुस्तकानि अरचयत्। यूक्लिड् इति अस्य महोदयस्य नाम आङ्ग्लभाषाया:अनुवाद:। वस्तुत: इदं नाम ग्रीक् भाषायां 'प्रसिद्ध:, वैभवोपेत' इति मन्यते।

जीवनम्[सम्पादयतु]

अस्य महोदयस्य देश-कालादि विषये अत्यन्तम् अल्प संबन्धादि विषया: उपलभ्यन्ते मूलरूपेण। प्राय: अयं क्रिस्तपूर्व ३२५ तमे शतमाने अभवत् इति ऊहा अस्ति। अस्य जनन-मरण-देश-कालादि विषया: इदम् इत्थम् इति वक्तुं न शक्यते। किन्तु अस्य समकालिकै: उल्लेख: क्रियते। विस्त्रुत रूपेण अस्य चरितम् अरब् देशस्थै: लिख्यते यत् अयं "टयर्" इति नामके स्थाने अजायत इति। इदं जीवनचरितं प्राय: ऊहात्मक: इति परिगणितोऽस्ति। २७० क्रिस्तपूर्व शतमाने प्राय: अलेक्सान्ड्रिया देशे अयम् अस्तङ्गत।

एलिमेन्ट्स् (Elements)[सम्पादयतु]

प्रोक्लस् अभिप्राये यूक्लिड् महोदय: प्लाटो इत्यस्य आग्रहरूपेण एलिमेन्ट्स् ग्रन्थस्य अभ्युदयोऽभवत्। यद्यपि पूर्वगणितञानाम् मूलविचारधारा: दृष्यन्ते तथापि यूक्लिड् महोदयस्य इयम् उपलब्धि: अस्ति यत् एतेषां विचाराणां प्रस्तुति: एकरूपेण तार्किकबध्दं आसित्। एतेन अस्य उपयोग: तथा सम्बधस्थापनार्थम् आनुकूल्यम् अभवत्। अस्मिन् ग्रन्थे पारिश्रमिक गणित आधारपध्दति: अस्ति। यस्य उपयोग: २३ शतमानपर्यन्तं कृत: दृश्यते। अस्मिन् ग्रन्ते वर्णित रेखागणितपध्दति: चिरं यावत् परिगणिता यत् केवलं एषा एव साध्य रेखगणितविषये। अद्य यथा सम्भवं सर्वत्र यूक्लिडियन् रेखागणित इति नाम्नैव प्रचारे प्रयोगे चास्ति। यद्यपि अयं ग्रन्थ: रेखागणित विषये चिरपरिचित:, तथापि अत्र संख्याशास्त्रमपि द्रष्टुं शक्यते।

इतर कृतय:[सम्पादयतु]

रेखागणित समस्यासु दत्त सूचनाया: स्वभाव: तथा निहितार्थानि च "Data" ग्रन्थे सन्ति।

"Divisions of figures" ग्रन्थ: केवलम् अरेबिक अनुवादे भागरूपेण दृश्यते। एष: ग्रन्थ: रेखागणित चित्रस्य विभाग: यत् क्वचित् द्वौ भागे अथवा अधिक समानभागेष अथवा अधिक भागा: दत्त प्रमाणेषु।

"Catoptrics" ग्रन्थ: गणितशास्त्रस्य प्रतिबिम्बैव स्मृत:।

"Phaenomena" ग्रन्थ: वृत्ताकर खगोल शास्त्रस्योपरि महान् शास्त्रीयग्रन्थ:।

"Optics" ग्रन्थस्य प्रामुख्यं इदमस्ति यत् अद्द्ष्य किरणा: दृष्टिजन्या अस्माकं नेत्राभ्यामेव निर्गच्छति इति।

गौरव परम्परा[सम्पादयतु]

एतस्य महोदयस्य गौरवार्थम् यूरोपियन् स्पेस् एजेन्सि (ESA) यूक्लिड् स्पेस्क्रफ़्ट् इति एव तस्य नाम स्थापितम्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Varun583&oldid=440001" इत्यस्माद् प्रतिप्राप्तम्