सदस्यः:Vishesh.C.G/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                              पुसर्ल वेन्कट सिन्धु

सा भाद्रपदमासस्य पन्चमः दिवसः १९९५ वर्षे जनति। सिन्धु नाम रमणः विजया च स्तः।सा पिता अपि अर्जुन पुरस्कारम् स्विकृतवान्।सा एकं भारतीय उतम पुष्पखञिका क्रीडापटुअस्ति।

सा प्रायशः द्वितीय प्रामुख्य पुष्पखञिका क्रीडापटु अस्ति।सा अस्माकं देश गर्वीतं कृतवती।सिन्धु प्रतिगिनम् परीश्रमं करोति।यदा सा अष्ट वर्षं भवसि, तदा सिन्धु पुष्पखञिका खेलितुं आरभ्दवति।सा पुल्लेला गोपिचन्दस पुष्पखञिका क्रीडापटु प्रेरणं लब्ध्वा, सिन्धु क्रीडं आरम्भं करोति।प्रथमं सा पुष्पखञिक क्रीडस्य मूलभूत ग्नानं ग्नातार्थं सा रेल्वे इन्स्टियृट् आफ सिग्न्ल् इञिन्नीर्यरीङ पुष्पखञिका क्रीडाङणे अभ्यासं करोति।तदनन्तरं सा पुल्लेल गोपिचन्दस्य पुष्पखञिका विहारे पुष्पखञिकं खेलार्भुं गतवती।पुल्लेल गोपिचन्दस्य पुष्पखञिका विहारं गत्वा, सिन्धु पुरस्कारं प्राप्तवती।दश वर्षस्य अन्तः वर्गे, सिन्धु पन्चमः सर्वा 'अल्ल् इन्डिया चाम्पियन्शिप् विजेतम् अस्ति।त्रिदश वर्षस्य वर्गे, सिन्धु सब्-जूनियर् शीषक पान्डिचेरी नगरे प्राप्तवती।चतुर्दश वर्षय अथः, साश्नल् विद्यमय क्रीडा खेलित्व स्वर्णपदकं प्राप्तवती।

२००९ वर्षे, सिन्धु सब्- जुनियर् एशियन् पुष्पखञिका खेलित्वा कांस्य पदकं प्राप्तवती। सा इरान् फत्र इन्टर्नाश्नल् पुष्पखञिका क्रीडे रजपदकं स्वीकृतवती।२०१२ लि निङ चिना मास्टर्स सुपर् सिरीस् सपूहखेले चिना देशस्य लि युरु पुष्पखञिका क्रीडापुटु, सा ओलम्पिक्स् स्वर्णपदकं प्राप्तवती।सिन्धु लि ज्यूरॅस्य पराजयति। सिन्धु जीवन इदं पराजयं बहु मुख्यम् अस्ति।२०१३ वर्षे, चिना देशस्य क्रीडापटुः सिन्धु पराजयति। तदनन्तरं महिला वर्ल्ड चाम्पियन्शिप् सेमिफॅनल् सिन्धु प्रविशति।सा वाङ शिजियन् पराजयित्वा, पदकं प्राप्तयित्व।भारत देशस्य प्रथम महिला अस्ति।अतः सा विश्वविक्यात क्रीडापटुः भवति।सा मकाऑ ओपेन् ग्रान्ड प्रिक्स समूहखेले स्वणपदकं प्राप्तवती।२०१४ वर्षे कामन्वेल्थ क्रीडात् समूहखेले, सिन्धु सेमिफे प्रविशति।तदनन्तरं सा विजयं प्रप्त्वा विश्वविक्रम भवति।सिन्धु नितान्त पुष्पखञिका क्रीडापटु अस्ति। भारतदेशः गर्वीतं अस्ति। २०१४ वर्षे, शिजियन् वाङ द्वीतीय वीश्वस्य अत्यूत्तम क्रीडापटु अस्ति।सिन्धु एकादश विश्वस्य अत्युत्तम क्रीडापटु अस्ति।परन्तु डेन्मार्क् देशे, द्वितीय विश्वविख्यात क्रीडापटुः, सिन्धु पराजयति। इदं गर्वीतः क्षणं अस्ति।

सिन्धु अत्युत्तम कोशलं क्रीडापटु अस्ति। २०१५ डेन्मार्क ओपेन् समूहखेले, सिन्धु अन्तिम घट्टे प्रविशति। इदं वर्षे, मकाओ ओपेन् ग्रान्ड प्रिक्स् समूहखेले स्वर्णपदकं प्राप्तवती। २०१६ वर्से, सिन्धु रियो ओलम्पिक्स् समूहखेले रजपदकं प्राप्तवती। इदं भारत देशस्य गर्व क्षणं अस्ति। वयम् सर्वे सिन्धु आधारं कृतवन्तः।

रेफरेन्स् = https://en.wikipedia.org/wiki/P._V._Sindhu

       www.tournamentsoftware.com

VISHESH C 1610482 DIMPLE S RAO 1610484