सदस्यः:Vishwesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गोविन्द सदषिव् घुर्ये ( २२ दिसेम्बर् १८९३- २८ दिसेम्बर् १९८३) भारतीय समाजिकशास्त्र अध्यापक: आसीत्। १९२४ तमे वर्षे स: मुम्बै विश्वविद्यालयस्य प्रामुख्य अध्यापक: अभवत्।

घुर्ये १२ दिसेम्बर् १८९३ तमे वर्षे माल्वान् नगरे महरष्ट्रे जन्मं प्रप्तवान्। स: मुम्बै नगरे च जुनागर् नगरे तस्य पटनारम्भं क्रुतवान्। १९१२ तमे वर्षे स: एल्फिन्स्तोने महाविध्यालये मुम्बै नगरे बि ए तथा एम् ए संस्कृतं शास्त्रि पदवीं प्रप्तवान्।

तत: परं स: पि एच् दि केम्बर्ज् महाविध्यलये १९२२ तमे वर्षे कृत्वान्। तस्य गुरु: तथा मार्गदर्शी आसीत् व् ह् र् रिवेर्स्।

तस्य विवाहं साजुव्या सह माल्वान् नगरे अभवत्। तस्य पुत्र: सुधीश्: गणीत: अस्ति। तस्य पुत्रि कुमुद् उत्तरवादी अस्ति।