सदस्यः:Yashassetty/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जाति कर्तव्याः

अधीयीर्ंस्त्रयो वर्णाः स्वकर्मस्य द्विजातयः । प्रब्रूयाद् ब्राह्मणस्त्य्वेशां नेतराविति निश्चयः ॥


सर्वेषां ब्राह्मणो विधाद्ववृत्यपायान्यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथ भवेत् ॥

Hindu-society-caste-vaishya

वैशेष्यात्प्रकृतिश्रैष्ठ्यन्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः॥

Hindu-society-caste-shudra

ब्राह्मणः क्षत्रियो वैश्यस्त्र्रयो वर्णा द्विजातयजः । चतुर्थ एकजातिस्तु शूद्रो नास्थि तु पञ्चमः ॥

सर्ववर्णेषु तुलासु पत्नीष्वक्षतयोनिषु। आनुलोम्येन स्ंभूता जात्या ज्ञेयास्त एव ते ॥

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान्॥

अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्याअदिमं विधिम् ॥

ब्राह्मणाद्वैश्यकन्यायामन्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥

क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपूर्जन्तुरुग्रो नाम प्रजायते ॥

विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥

क्षत्रियाद्विप्रककन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥

शुद्रादायोगवः क्षत्ता च्ण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्ण्संकराः ॥

एकान्तरे त्वानुलोम्यादम्बश्ठोगौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रातिलोमयेऽपि जन्मनि ॥

पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । तानन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥

ब्राह्मणादुग्रकन्यायामावृतोनाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥

आयोवञ्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रतिलोम्येन जायन्ते शुद्रादपसदास्त्रयः ॥

वैश्यान्न्मागधवैदेहौ क्षत्रियात्सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥

जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषाद्यं तु स वै कुक्कुटकः स्मृतः ॥

क्षत्तुर्जातस्तथोग्रायां श्वपाक इथि कीर्त्यते । वैदहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥

द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् ॥

व्रात्यात्तु जायते विप्रापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥

झल्लो मल्लश्च राजन्याद्व्रात्यन्निच्छिविरेव च । नटश्च करणाश्चैव खसो द्रविड एव च ॥

वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥

व्यभिचारेण वर्णानामवेधावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥

संकीर्णयोनयो ये तु प्रतिलोमानूलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः ॥

सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः क्षत्तृजातिश्च तथाऽऽयोगव एव च ॥

एते षत् सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवरासु च येनिषु ॥

यथा त्रयाणां वणानां द्वयोरात्मास्य जायते । आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपु क्रंआत् ॥

ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तौं प्रसूयते । तथ बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥