सदस्यसम्भाषणम्:धम्मसंदेश

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


- Shubha (चर्चा) ०३:५१, २७ जून २०१४ (UTC)

नमस्ते[सम्पादयतु]

धम्मसन्देशवर्य, प्रणमामि । भवता रचितः धर्मानन्दविषयकः लेखः बहु समीचीनः विद्यते । शुद्धं लेखं दृष्ट्वा आनन्दः जायते । लेखे चित्रं कथं योजनीयमिति भवता पृष्टमासीत् । भवता चित्रस्य पुटम् उद्घाट्यते चेत् उपरि use this file इत्येतत् दृश्यते खलु ? तत् सम्पर्कसूत्रम् आनीय लेखे योजयति चेत् अलम् । कृपया प्रयत्नः क्रियताम् । बौद्धधर्मसम्बद्धाः लेखाः संस्कृतविकिपीडियायां बहु अल्पाः सन्ति । भवता अधिकाः लेखाः रच्यन्ते चेत् बहु प्रयोजनाय भवति । - Shubha (चर्चा) १४:१६, २८ जून २०१४ (UTC)