सदस्यसम्भाषणम्:राजलक्ष्मी नन्दिनी जी

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०४:५४, ३० डिसेम्बर् २०२० (UTC)[उत्तर दें]

गीतं- भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?[सम्पादयतु]

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

सर्व जन भजते, सर्व जन यतते, देवस्य भाषायां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

मृग भाँँति धावति, इतस्ततः, जानीमः न महत्वं संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

अस्माकं संस्कारः, संस्कृतिं सारं, निहितं अस्यां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

सर्व भाषायाः एकतासूत्रं, केवल एक ही संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

सर्व जन मिलित्वा, पठन-पठित्वा, चिरनविनां भाषां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

- राजलक्ष्मी नन्दिनी जी(27/12/2020) राजलक्ष्मी नन्दिनी जी (चर्चा) ०५:०९, ३० डिसेम्बर् २०२० (UTC)[उत्तर दें]

मम स्वरचित गीतम् राजलक्ष्मी नन्दिनी जी (चर्चा) १७:२०, ३० डिसेम्बर् २०२० (UTC)[उत्तर दें]

गीतं- भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?[सम्पादयतु]

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

सर्व जन भजते, सर्व जन यतते, देवस्य भाषायां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

मृग भाँँति धावति, इतस्ततः, जानीमः न महत्वं संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

अस्माकं संस्कारः, संस्कृतिं सारं, निहितं अस्यां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्? सर्व भाषायाः एकतासूत्रं, केवल एक ही संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

सर्व जन मिलित्वा, पाठम-पठित्वा, चिरनविनां भाषां संस्कृतम्।

भारतवासीनः वयं, किमर्थं न वदेमः संस्कृतम्?

- राजलक्ष्मी नन्दिनी जी(27/12/2020) राजलक्ष्मी नन्दिनी जी (चर्चा) ०४:५७, १६ जनवरी २०२१ (UTC)[उत्तर दें]

गीतं- सः सा तत्[सम्पादयतु]

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि

सः गोपालः सा गोपी तत् वृन्दावनम् एषः ग्वालः एषा राधा एतत् गोकुलम्

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि


ते देवाः ताः देव्यः तानि मन्दिराणि एते भक्ताः एताः भक्ताः एतानि सौख्यानि

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि

-राजलक्ष्मी नन्दिनी जी(४/०१/२१) राजलक्ष्मी नन्दिनी जी (चर्चा) ०५:१६, १६ जनवरी २०२१ (UTC)[उत्तर दें]