सदस्यसम्भाषणम्:103.105.225.66

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एषः लेखः अपाकरणार्थम् अङ्कितोऽस्ति ।
स्वस्यैव निर्मितेभ्यः पृष्ठेभ्यः सूचनेयं मा अपाकुरु। यदि यह पृष्ठ आपने बनाया है, और आप इसके नामांकन का विरोध करते हैं, तो इसके हटाए जाने पर आपत्ति करने के लिये, इस पृष्ठ के चर्चा में जा कर आप इस पृष्ठ को हटाने के विरोध का कारण बता सकते हैं ।
अपाकरणस्य कारण: Talk page for IP address

मम परिचया[सम्पादयतु]

मम नाम सागारिका ।अहम् अष्टदशवर्शया अस्मि। मम जन्मदिनः २००० वर्शस्य अप्रिल् मसस्य त्रयोदशि दिने अस्ति ।बेङलुरु नगरे मम जन्मस्थलः अस्ति। अत्रेव अह्म् वसामि अस्मि। अहम् बेङलुरु नगरस्य रजजिनगरे वसमि अस्मि। मम ग्रहे ,मम मतपितरौ, मम भघिनि , मम आवुत्त अपि वसाम:। मम पितमहौ देवलोकेगताः। मम मातामहि एव जीवन्ती सन्ति। मम माता नामः श्रिमथी पुशपा। मम पिता नामः श्रि उदय कुमर:। मम अग्रजा नम रम्या तथ तस्य भर्ता नाम: विजेशः स्थ​:। वयम् कर्नाटक राजये वासमि अपि ग्रहे कन्नद भशाम् न भशयमः। वयम् ग्रहे तेलुगु भशाम् भशयमः। मम पुर्वजाः आध्र प्रदेशेन् आगताः। ते गोधवरि नधस्य दशिने प्रदेशेन् आगताः।

विद्यलये मम प्रथम दिनम्.png

मम विद्यभ्यसम[सम्पादयतु]

अहम् मनोविज्ञान शत्रम् पटितुम् इचामि।इदम् शस्त्रे जनानाम् अबिव्रिधिम् प्रकाङ्क्षति।अथैव अहम् मनसिक वैद्य: भवितुम् अभिकाङ्क्षति। रोगिनस्य समस्या: इच्छा: श्रुत्व वैद्य: परिहारम् ददाति। मया प्रर्थमिक शिक्शनम् च्लुन्य् चोन्वेन्त् विद्यलये अकुर्वम्। अहम् दशमि वर्ग​: विद्य वर्दक सङग् शाले अपटत​।अहम् दशमि वर्गे ९६ प्रतिशत अलभत। अहम् ११ तथ १२ वर्गा: श्रि कुमरन्स् छिल्द्रेन्स् होम शाले अपठत​। १२ वर्गे अपि अहम् ९२ प्रतिशत अलभत।अध्य अहम् ख्रीष्ट विश्वविद्यलये विस्यवभ्यस्सम् करोमि।

मम चटुवटिका:[सम्पादयतु]

मया बहवः अभिरुचयाः सन्ति। अह समयम् आदरेण व्ययामि। अतः अहम् अभिरुचयेन आवृतः मम कालम् व्ययामि। अहम् चित्रलेखनम् तथा कवित्व लिकामि। अहम् मुखचित्रा: चित्रणम् करोतुम् नितान्त रोचामि। अहम् जनानाम् वदने सौन्दर्य पश्यमि।इदम् क्रुत्व अहम् विकसनम् अनुभवामि। अहम् वर्णनात्मक पद्यनि लिखमि । अहम् कादम्बरी अपि पठामि। कादम्बरया: अहम् तत्त्वविद्याम् सञ्जात पुस्तक एव पठामि।अहम् भविश्यते गतुम् नृत्यतुम् च इछामि। अहम् बहवः भशाम् वदामि।अहम् पश्छिम भारथस्य भशयाः- तेलुगु, कन्नड, तमिल् च वदामि। अहम् स्पानिश् भाशस्य शिक्शनम् करोमि।अहम् सर्जनात्मक लेखने ,आङ्ग्ल साहित्ये, विज्ञाने, थ्रोव्बल्ल् क्रिडे कीर्तिमुद्रा: स्वीकरोमि स्म​।अहम् ज्योतिश्य शस्त्रे विश्वासं करोमि। मम नक्शत्रम् आश्लेश नक्शत्रम् अस्ति। र्क्काटक रशीः मम जन्मरशी अस्ति। मम कुन्डल्याम् राजयोगः अस्ति।

अहम् बहव​: स्थलाः परियात: अस्मि। अहम् कर्नतक रज्ये बिजपुर नगरे, ह्म्पि नहरे तथा बदामि नगरेशु प्रयानम् अकुर्वन् । तदा अति सुन्दर देवलयाः मन्टपाः च पशयमि स्म​।अहम् केरल रज्यम् ,तमिल् नडु रज्यस्य मुख्य देवलयनाम् पश्यामि स्म।केरले कुमरकोम् प्रदेशस्य नध्ये ग्रहनौके एक रत्र समये वसामि स्म।तत्र नारिकेलवृक्षाः अति सुन्दराः सन्ति। एताः वृक्षाः स्थानिकाः जीवदायकाः सन्ति। अहम् तमिल् नडु रजयस्य महबलिपुर नगरम् अपि गतवान्। तदा छोलयाः सुन्दर अकर्शनानि पशयमि स्म​। अहम् भरतम् गौरवामि।देशस्य अभिव्रिधिम् एछामि |


एतत् सम्भाषणपृष्ठम् अनामकसदस्येभ्यः अस्ति । एतत् तेभ्यः अनामकसदस्येभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति । तेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन सदस्याः स्वस्य अन्तर्जालसंविदम् अन्यान् सदस्यान् कथयन्ति । यद्यपि अनामकसदस्यः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् create an account एतत् log in वा कृत्वा भविष्यस्य अनामकसदस्यानां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:103.105.225.66&oldid=482914" इत्यस्माद् प्रतिप्राप्तम्