सदस्यसम्भाषणम्:1910377karthik.g

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम कर्थिक | अहं अष्टदाश वर्षीय:| अहं च्रिस्तविश्वविदयले प्रथमवर्ष वानिजशस्त्रं पठमि | अहं गृहे निवसामि | मम जनच्रिस्तक: नाम गुन्दुरो | मम पिता बेङ्गलुरु देवलोप्मेन्त अथोरीति कार्यं कुरुथह अस्ति | मम मातु: नाम मञ्जुला अस्थि | मम माता गृहलक्ष्मी अस्ति | सा विद्यभयासे अपि सहायं करोति | मम अनुजा नाम कृथि | अहं विद्यभायसनर्थं बेङ्गलुरु च्रिस्तविश्वविद्यालयं आगत:|वयं चत्वारः जनाः सकुटुम्बं बेङ्गलुरु नगरे भवामः । अहं साहित्यिकक्रिये बहूनि प्रमनपत्राणि लब्धं |

अभिरुचि[सम्पादयतु]

अहं क्रिकेट् क्रीडामि | अहं क्रीडाक्षेत्रे प्रसिधं भवितुं रोचति |अत: बहु प्रयत्नं करोमि | अहं शिक्यकन्दुकक्रीडालुः तथा हस्तकन्दुकक्रीडालुः भवामि । बहुवारं मण्डलसमूहखेलायां भागं अगृह्णि । एवं मम महाविद्यालयस्य प्रतिनिधिः अनेकवारम् आसम् ।

लक्ष्यं[सम्पादयतु]

अहं उचषिक्षनरर्थं विदेशं गन्तुं इच्छामि| प्रथमं लक्ष्यम् तु बह्व्यः विद्योपाधयः प्राप्तव्याः मया।तदनु अहं शासनप्राप्ताङ्किकः अवश्यं भवेयम् इति मम लक्ष्यं आबालम् अस्ति । तथैव मया स्वकीयैका अक्षपटलोद्योगसंस्था निर्मातव्या इति इच्छा विद्यते । अहं अग्रत: अपि च्रिस्तविश्वविद्यालये बहूनि प्रमनपत्राणि स्वीकर्तुं इच्छामि|


IF YOU DON'T LOVE YOURSELF NOBODY ELSE IS GOING TO LOVE YOU.