सदस्यसम्भाषणम्:1910380arpitha/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बॉम्बे स्टॉक एक्सचेंज

परिचय:-[सम्पादयतु]

भारतस्य प्राचिन: स्टॉक एक्सचेंज बॉम्बे स्टॉक एक्सचेंज अस्ति| बॉम्बे स्टॉक एक्सचेंजस्य स्थापना १८७५ वर्षे अभवत् |बॉम्बे स्टॉक एक्सचेंज भारतस्य प्रमुख: स्टॉक एक्सचेंज अस्ति| भारतस्य अन्यत् महत् स्टॉक एक्सचेंज नेशनल स्टॉक एक्सचेंज: अस्ति| नेशनल स्टॉक एक्सचेंज भारतस्य विशाल: स्टॉक एक्सचेंज अस्ति|

बॉम्बे स्टॉक एक्सचेंज  जम्बुमहाद्वीपस्य प्रथमिक स्टॉक एक्सचेंज अस्ति| बॉम्बे स्टॉक एक्सचेंज शाश्वत: प्रत्यभिज्ञा १९५६ तमे वर्षे  प्रतिभूति विनिमय अधिनियम  (सेक्युरिटीस् एक्सचेंज अक्त् ) अध: समुत्पन्न: | 

बॉम्बे स्टॉक एक्सचेंज समामेलित खन्ड: परिव्रुद्दि अंशदत्त:| बॉम्बे स्टॉक एक्सचेंज बि एस् इ लिमिटेड् इति १८७५ तमे वर्षे अनन्तरम् जात: | तत्पुर्वम् नेटीव् शेर् स्टॉक ब्रोकर्स् अस्सोसियेषन् इति विग्यात:| बॉम्बे स्टॉक एक्सचेंजस्य सूचिका सेन्सेक्स् इति|

महत्व

बॉम्बे स्टॉक एक्सचेंज प्रतिभूति विपणि: यथानियम निरिक्षितव्य: |

बिएस्इ भारतस्य कैपिटल मार्केटस्य प्रथिम: स्टॉक एक्सचेंज अस्ति| 

भारतस्य इक्विटी डेरीवेटिव्स व्यवहार: प्रथम: बॉम्बे स्टॉक एक्सचेंज अकरोत्|

फ्री प्लोट इंडेक्सस्य् उपक्रम: बॉम्बे स्टॉक एक्सचेंज  अकरोत्| 

भारतस्य प्रथम ई- व्यापारस्थल: बॉम्बे स्टॉक एक्सचेंज वियते|


बॉम्बे स्टॉक एक्सचेंज सुचितस्य समस्था- हेच् सि एल् लिमिटेड् हिन्दुस्थान युनिलिव्र् इन् फ़्ओसिस्

Bombay Stock Exchange, Mumbai