सदस्यसम्भाषणम्:1910480deekshabh/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेखांकनस्य सिद्धान्त[सम्पादयतु]

ICAI

लेखांकन संस्थे अथ्यन्थ प्रमुक क्रम: अस्ति | लेखांकन संस्थस्य प्रथिनिथ्य धन व्यवहारस्य लेख विश्लेषण सारांश च कर्थुं प्रस्तुत करने अथ्यन्थ सहयकम् अस्ति | फ़िनञ्चिअल् आच्चोउन्तिङ्ग् स्तन्दर्द्स भॉर्द्: (एफ़् अ स ब) गेनेरल्ल्य अच्चेप्तेद् अच्चोउन्तिङ्ग् प्रिन्चिप्लेस (GAAP) नामे केचन लेखंकर सिदन्तस्य प्रकाशन कृथाः |

लेखांकन सिद्धान्त लाभ: [सम्पादयतु]

भारते लेखांकन आदर्शहे अनुसरितुं एतत् लाभाः अस्ति :

उपमा-व्यतिरेक नियन्त्रण सुखता लेखापरीक्षा आयम्य एकरूपता आश्वासिक सुतथ्य चतुरश्रता १० सङ्गति

लेखांकन संस्थे प्रकार[सम्पादयतु]

लेखांकन सिद्धान्तस्य ३ प्रमुक विभागं अस्ति:

१ परिवर्तनीय सिद्धान्त

- एकरूपता का सिद्धान्त :अस्य सिद्धान्तस्य अनुसार यावसायिक संस्थास्य द्वारे लेख कर्तुं समये प्रतिवर्ष एक तरः लेखांकन प्रणाली का उपयुक्तः कर्तुं अव्ष्यकतं अस्ति |

- एकरूपता का सिद्धान्त : सर्व संस्थास्य एकरूपता कार्यं कर्थुं एतत् सिद्धान्त अव्स्यकतं अस्ति |

- समयबद्धता : अस्य सिद्धान्तस्य सहायता कर्तुं सर्व कार्यं अकलिकः अस्ति |

- भौतिकता : अस्य सिद्धान्तस्य सहायता दत्तांशशोधन भौतिकता वर्धयन्ति |

२ आधारभूत मान्यताएं

- व्यवसाय क अस्तित्वस्य मान्यता : एतत् सिदन्थ्स्य उपयोगं अस्तित्वं जनयति |

- मुद्रा मापस्य मान्यता : अस्य कार्यकलापे प्रवृत्ति मान्यता |

- चालू व्यापार अवधारणनं : अस्य कार्यकलापे प्रस्थुत व्यापार अवधारणनं जनयति |

३ आधारभूत सिद्धान्त

- मिलानस्य सिद्धान्त : अस्य सिद्धान्तस्य सहाये २ वर्तम उपमा सुल्बस्स्य करिष्यामि |

- द्विपक्षीय सिद्धान्त : अस्य सिद्धान्तस्य सूत्र

परिसम्पत्= देयता + मूलधन

- पूर्ण प्रकटीकरणय सिद्धान्त : अस्य सिद्धान्तस्य उपकारे संस्त्य मुक्य वर्थ सर्व सामान्य जन्नापि लाभयते |