सदस्यसम्भाषणम्:1931153 Samskruthi.K

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भस्कराचार्यः[सम्पादयतु]

लघुचित्रम्

भस्कराचार्यः भारतस्य प्रसिद्धः गनियतग्नः पण्दितः अपि च आसन्। महाराष्ट्रस्य चळगामडध्ये तस्य जन्म अभवत्। न्युटन् अपेक्ष्या सः पञ्चशतवसर्ष प्रूर्वमेव गुरुत्वकर्षणम् शक्तिम् आविष्कार कृतवान्। "सुर्य सिध्दान्त" पुस्तके तस्य उल्लेकनम् अस्ति तथ प्रथिव्यमभिमनिनि य देवत प्रसिद्ध सैस पुरुसस्य। अर्थात्: Objects fall on earth due to force of attraction by the earth, planets, constellation, moon and sun are held in orbit due to this attraction. अपनव्र्त्तिमवस्त्स्भ्यक्र्स्य वसिक्र्त्यध एवपकर्सेननुग्रहम् कुर्वत इत्यर्थत्॥

"सिध्दान्तशिरोमणि" इति पुस्तके, ग्र्हवर्षः, ग्रहणः, सुष्टिकित्रणः, नक्षत्रिक उपकरण: क्गह प्रतिविशिषणम्। बीज गणित,अङ्क गणित, रेख गणित च एतादृश गणनीय तन्त्रः तस्य कीर्तीं अमरत्वं च आअन्यत्।

अकृष्ट शक्तिश्च मही तया यत् स्वस्थम् गुरू स्वभिमुखं स्वशक्त्या अक्रस्यते तत्पततिव भाति समे समन्तात् क्व पतत्वियं खे। This is from Sidhanta Shiromani, Bhuvanakosa, 6th sloka By Bhaskaracharya

Meaning: Every object falls on the ground due to earth’s force of attraction. This force allows the sun, earth, moon and constellations to stay in the orbit.

मध्ये समन्तन्दस्य भूगोलो व्योम्नि तिष्ठतिबिभ्रणः परमं शक्तिम् ब्रह्मणो धरणात्मिकम्। And this is also by Bhaskaracharya's Surya Sidhantha 12th chapter 32 sloka

Meaning: The spherical earth stands at the centre of earth in space due to the dharanatmikam sakti which prevents earth from falling away and helps it to stand firm.

मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥(सुर्य सिध्दान्त​: भुगोलाध्याय – ३२)

आकृष्टिशक्तिश्च महि तय यत्। खष्ठं गुरु स्वभिमुखं स्वशक्त्या ॥ आकृष्यते तत्पततीव भाति। समेसमन्तात् क्व पतत्वियं खे ॥(सिद्धान्त शिरोमणि गोलाध्याय-भुवनकोष-६)