सदस्यसम्भाषणम्:2010267skandhachaythanya

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND १६:३३, २ नवेम्बर् २०२० (UTC)[उत्तर दें]

संस्कृते विज्ञानम्[सम्पादयतु]

संस्कृते विज्ञानम्

      भारतस्य संस्कृति: अति प्रचीना। न केवलं संस्कृतेः वधर्नाय  संस्कृतभाषायाः भागः अतीव विद्यते। अिप तु पुरातन, आधुनिक - विज्ञानस्य पोषणाय  अिप विद्यते। विज्ञानमिप एकं शास्रम् इत्येव अस्माभिः मन्यते। विज्ञाने विविवधाः शाखाः वतर्न्ते। ताः संस्कृ तभाषायां सूत्ररूपेण एवं लोकरूपेण अस्माकं पूवर्जैः रिचताः। तत्र बहवः विज्ञानग्रन्थाः अधुनापि  उपलभ्यन्ते। 
        तत्र शिल्पशास्त्रे  केचन ग्रन्थाः विद्यन्ते । तेषु  ग्रन्थेषु आलयिनमार्णं, ग्रामनगरिनमार्णं, शिलादी विग्रहकरणं च विवरीकृ तानि । शिल्पशास्त्रं  ज्ञातुं  गणितस्य ज्ञानम् आवश्यकं भवित । समर्गे विश्वे  इदं शस्त्रमनुसृत्यैव अद्यापि देवालयाः निर्मीयन्ते । 

8th_Century_Grantha_script_Sanskrit_language_Velvikudi_Grant,_LINES_8-14


       आयुर्वेदः आरोग्येन जीवितुं मार्गं  प्रदशर्यित।  स्वास्थ्य - जीवनाय आहार, औषध, शरीरादीनां ज्ञानम् आवश्यकम्। एतान् विषयान् चरकसंहिता, अष्टाङ्गहृदयादि  ग्रन्थाः बोधयिन्त ।
       सुश्रुतः इित कश्चन पुरातन वैद्यः। सः शस्त्रचिकित्सायां निपुणः। तेन लिकितस्य   ग्रन्थस्य नाम सुश्रुतसंहिता इित। एषः सुनम्यशस्त्रचिकित्सायां चतुरः । एतस्मात् कारणात् एषः तच्छास्त्रस्य जनकः इित श्रुयते।
      आर्यभटटः खगोलशास्त्रे निपुणः। तेन लिकितस्य न्थस्य नाम आर्यभटटीयम् इित । अिस्मन् ग्रन्थे  ग्रहसंचार, चन्द –सूयर्ग्रहणादि विषयाः विस्तृताः सिन्त। खगोलशास्त्रं प्रति आर्यभटटस्य अनघर्योगानं योगदानं स्मर्तुं – भारतीय – अन्तरिक्ष -अनुसंधान - सङ्घटेन (ISRO) निर्मितः प्रथमः उपग्रहः “आयर्भटट” इितनाम्र व्यपदिष्टः आसीत्। आयर्भटटस्य अनुयायि नः भास्कराचायर्ः, ब्र्ह्नगुप्तः एवं वराहिमिहरः च । एकै कोऽपि गिणतशास्त्रे निपुणः आसीत् ।
      भरद्वाजः स्वस्य वैमानिकशास्त्रे विविध – विमान - यानानां निमार्णिवषयम् अिधकृ त्य स्पष्टतया प्रतिपादितवान् । एवं भास्कराचायर्ः स्वस्य लीलावती इित ग्रन्थे बीजगिणतं व्याख्यातवान् । एवं च वराहिमिहरस्य स्वस्य बृहत्संहितायाम् वैज्ञानशब्दकोशः दृश्यते । आधुनिक गिणनी विषयेऽपि पाणिनीयपन्थाम् अनुसृत्य आधुनिकिवज्ञानिनः प्रयत्नं  कु वर्न्ति। अतः एतेन संस्कृ ते यत् विज्ञानं पुर्वचर्येः अिन्वष्टं, तदेव आधुनिककाले प्रशोभमानं दृश्यते ।