सदस्यसम्भाषणम्:2010469nimisha/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृति च आहारे भूगोलस्य प्रभाव।[सम्पादयतु]

एक स्थलस्य आहारं तत् स्थलस्य क्षेत्रे विश्रयति। तत् क्षेत्रस्य शिलाज मिश्रणं भक्ष्य वस्थुने प्रभावाति। धान्य-सस्यानां च औषध सस्यानां वर्धने कुण्डजलः अतीव प्रधानमसति। इदं एक स्थले स्थितः जनानां भक्षण शीले तत् परिणामं अवलोकित। भक्षनशीलस्य अन्तरः भूगोल शास्त्रे प्रतितिष्ठति। इदम् ततः परम् प्रमाणितं करोति संस्कृतेहे भेदः।

आहारे भूगोलस्य प्रभावः ग्रहणं अतीव विशमकरम् अस्ति। रेखान्तरे भक्षण शीलस्य विकृतिः सहस्रशः वर्षेभिः अवलोकित। इदं विकृतेः सार अपिवत् अनेक विषये सम्शोधनं अवश्यं अस्ति। इदं विषये रचना, उत्पत्ति, परिवहन, अनुत्पादी उपभोग इति विविध विषयस्य ज्ञानं मह्त्वं अस्ति। संस्कृतिः अपि समान रूप्ये प्रवर्थनं करोति।

विश्वस्य भिन्न स्थले स्ताव्य नाना विध उत्सवाः स्वजनैः वैशिष्ट्यम् अस्ति । जनमरक रोग सहित कश्चित् देशाः रोगं शमितुं विशेष कल्प च स्मृतिशीलाः विकामित । भूयस्, कीटाः, अनाकाल, वातावरण च भक्षनशीले,आरोग्यविद्ये उपरागं प्रपन्न।

१९५८- १९६२ काले चीन देशं व्याधिदुर्भिक्षपीडितं अभवत्। तत् समये चीन देशस्य केन्द्रीय शासन पापर्द्धि अनुमतिं ददाति। इदं तेषां उपस्थित संस्कृतीं विग्राः। सरीसृप, सर्पः, शम्बूक, तन्तुनाभ च कश्चन वंशस्य आहारं अस्ति।

सञ्चिका:Fishes graph.jpg
Fishes consumption graph

भारतम् महास्मृतिमय देशमस्ति। इदं राज्ये अपि संस्कृति च आहारे भूगोलस्य प्रभाव उत्कृष्टं अस्ति। सामान्यतस्वे, लाभू क्षेत्रे वासित जनाः धीवराः अस्ति। ते भक्षणार्थं मत्स्यं बडिशयति। वरी वर्तनि भक्षण पतन रीतिं नयति।

अग्रे ऐतिहासिकाः भक्षणविषयं केवलं अर्थशासत्रं द्वार निरीक्ष्यन्त। तत् पश्चात् भक्षण शीलं भूगोलशास्त्रे अन्वित। इदं इतिहासविद् जनान् विकसित, अविकसित स्थलस्य मद्ये उपमा करोतुं सहकृत। लौकिक अवस्थे किञ्चित् भक्षण पदार्थाः अतीव प्रभूतं अभवन्। भूगोले ऊष्माङ्क उपभोगं अतीव भिन्नमस्ति इति सार्वलौकिक वार्ता वदति। सब् सहारन् आफ़्रिका राज्ये भक्षण खादन अनुपात असमीचीन अस्ति।

भक्षणशीलः खादितं वस्तुनि गरीयसं अस्ति। किं आहारं कथं खादति इति तत् कथयति। भक्षणशीलः देश्य आश्रयते। अतः सार्वलौकिक व्यापार मूलं, भक्षणं प्रतिष्ठित भभूव। अनेक देशस्य जनाः भक्षण विमय मूलं सम्पृच्छति। आहारं आत्मनि इन्धनं इति विविध देशाः विशवसिति। अतः कारणं केनचित् मताः खादन वस्तुनिं देव समानम् सभाजयति। भारत देशस्य भूमन् द्विजाः अन्नपूर्णेश्वरी देविं सेवितृ। इदं मूर्तिः प्रकृति, परिपालना, आश्रयं च व्यपदेष्टृ। इदं उदाहरणम् केवलं एक धर्मस्य विश्वासं प्रकाश्यति। एवमेव विविध जनाः तासां मूर्तिं पूज्यति। आहारस्य प्राधान्यं लोकस्य सर्वे जनाः जानन्ति एतस्य कारणं विविध समाजः भोजनं परिचार्यति।

युगान्तरे विष्णु रूपस्य प्रभाव।[सम्पादयतु]

भगवान् महाविष्णवे दश अवतारः सन्ति। इदं अवताराः सर्वं लोकस्य निर्मितिं प्रधान पात्रं वहति। तानि दश अवतारः अन्वस्ति। मत्स्य, कूर्म, वराः, नरसिंहः, वामनः, फरसुरामः, रामः, कृष्णः, कल्कि। महा विष्णुनः प्रथम चत्वारः अवताराः सत्य अथवा कृत युगे उपजाताः। प्रथम चतुर् युगाः पर्याप्तं सुवर्ण युग इति प्रसिद्धः अस्ति।

कलि युगस्य पूर्तिः कल्कि अवतारस्य जन्मनि अभवत् इति वर्णितः अस्ति। इदं अवतारः वृजिनानां निग्रहति, साधावहे मोक्षयति इति पुराणाः कथयति। तदनन्तरम् नूतन सत्य अथवा कलि युगं सृजति।

प्रथम अवतारः एक मत्स्य रूपः स्थ। इदं अवतारः विश्वस्य च भूमेहे जन्मनि उपकृत। इदं अवतारः ब्रह्मं उपकर्तुं आगतः। तस्य द्विथॆय जन्मः एक कूर्मस्य रूपः स्थ। इदं क्षीर सागर मथने उपकर्तुं जात। तृतीय अवतारस्य रूपः वराहं आसीत्। इदं रूपं भ्हूमी देवीं हिरन्यक्षस्य परिग्राहेत् रक्षितुं जन्मं प्राप्त। अनन्तर नरसिंहस्य रूपं प्प्राप्य हिरण्यकशिपुं हत। इन्द्र लोकस्य बन्धनीयस्य नान्तरं देव रजः विष्णु समीपं आगत्य सह्हायम् याच। तद् अनन्तरं विष्णुः एक वामनस्य रूपं धरिव बली महाराजं उपगम्य त्रयो पदन्यास भूमिं पृष्ट। तदा विष्णुः महत् रूपं उपयोग्य बली महाराजं पाताललोकं प्रेषित। भ्राम्हणाह च क्षत्रियाणां मध्ये समानता निश्चितुं परशुरामः जन्मं प्राप। तस्मिन् अन्तर कामधेनुं अपि रक्षितः। प्रभु श्री रामस्य अवतारं प्रयोग्य महा विष्णुः भूमे अवसत्। सत्रा सः मनुष्य रूपे धर्म्य जीवनं नयति। श्री कृष्णस्य जन्मं अपि राम जन्म समानम् अस्ति। असुर राज कंसं मारितुं सः कृष्ण जन्मं प्राप्त। परन्तु सः विविध कारणात् अनेक वर्षाः पृथ्व्यां विलम्ब्य। राम जन्म सदृश कृष्णः अपि अनेक वर्षाः मनुष्य आकारे अवसत्।

अन्तिम विष्णु अवतारं भविष्ये अवतरति। इदं कल्कि अवतारः अस्ति। सर्व अवतारं तोलयित अहं एक उत्पातं अवलोकित। किञ्चित् अवताराः अन्य रूपेषु प्रसिद्धम् अस्ति। सर्वेभ्यः अवतारेषु ते प्रसिद्दः आसन् किं मनुष आकृतिमत् जनसंमर्दे जीवित। यतः इदं रूपाणां उत्पत्तिः जनाः ज्ञाताः, ताः तत् प्रकारं यतते। भरतस्य विविध भागे विध विध सत्त्वाः पूज्यते। इव उत्तर भारत खण्डे, अनेक विध कृष्ण गोपुराः स्थापिताः। केरल राज्ये अपि श्री क्सिष्ण मन्दिराः प्रसिद्दः अस्ति। वामन अवतारः अपि केरल राज्ये अति वल्लभः अस्ति। नरसिंह देवालयः आन्ध्रा राज्ये अथीव प्रधान भजन वीथी अस्ति। रामः च अतीव प्रियङ्करः अस्ति। राम मन्दिरः भारत देशस्य सर्वाङ्गे स्थापिताः सन्ति। रामायणः भारतस्य मुख्य साहित्य लेख अस्ति। दीपावली आदय उत्सवाः सत्रा भारते श्रुत।

Sanskrit