सदस्यसम्भाषणम्:2040896vihanprabhu/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ईक्ष्वरचन्द्रविद्यासागरः

आसीत् बझ्गत्नराज्ये वीरसिंहो नाम कश्चन ग्रामः। तत्र कश्चित् बालः श्रध्दया मातुः सेवायं निरतः आसित् । मातापि वात्साल्खेन स्वपुत्रं पोषयति स्म । सः बालः अपि अपेक्षानुसारं वॆद्यालयं,विद्यलयं, अनाथालयं च आरब्धवान् । स एव विद्यासागरः इति ख्यातः ईक्ष्वरचन्द्रः ।

एषः बझ्गलप्रान्ते मिड्नापुरमण्डले विरसिंहग्रामे सुसंस्कृतगृहे विंशत्युतर अष्ठादशशततमे वर्षे सप्तेम्बर् मासस्य षडिवंशे दिवसे अजायत । अस्य पिता ठाकुरदास बन्दोपाध्यायः माता च भगवति देवि । माता सर्वदा दीनानाम् आर्तानां च् शुश्रूषायां तत्प्ररासित् । मातुरयं गुणः पुत्रे ईश्वरचन्दे अनुस्यूततयागतः । नवमे वयस्येव एषः संस्कृताध्ययनार्थं कोलकत्तानगरं प्रेषितः । तत्रॆकस्यां पाठशालायां संस्कृतं सम्यगधीत्य प्रथमश्रेण्यामुत्तीर्णोभवत् । एतस्य मेधाशात्त्कि द्रुष्टवा विद्यालयस्य विद्वांसः एतस्मॆ 'विद्यासागरः' इति प्रशास्तिं दत्तवन्तः । तदारभ्यायम् ईक्ष्वरचन्द्रविद्यासागरः इति प्रथितोभवत् ।

अध्ययनानन्तरम् अध्यापकवृतिं निर्वहन् समाजसेवानिरतोभवत् । महिलानामुध्दार एव् समाजोध्दारः इति दृढं मन्वानो मातुर्नाम्नि 'भगवति विद्यालयः' इति बालिकानां कृते बहून् विद्यालयान् स्थापयित्वा स्वयं तेषां निर्वहणम् ।

आड्ग्लभाषायामापि परिणतोयं सवर्दा चिन्तयति स्म - "या कापि भाषा भवतु सा सवॆरपि सेवनिया । तत्रापि नुनं सुसेव्या सुरभारती" ति । "फ़ोर्ट विलियम" इति विद्यालय यदा प्राचार्यः आसित् तदा सर्वॆभ्यः संस्कृताध्ययनार्थमवकाश कल्पितवाना संस्कृतभाषायां 'व्याकरण्कॊमुदी' इत्याद्यनेकान् ग्रन्थान् रचितवान् । काश्चन कृतयःसम्पादिताः । केचन प्रसिध्दग्रान्थाः संस्कृतभाषया अनुदिताः । अस्य संस्कृतभाषाप्रीतिः प्रशंसनीयासीत् ।

एतस्य पाण्डित्यं विनयं च् निशम्य कदचित् रामकृष्णपरमहंसा अस्य गृहमागत्य तं दृष्ट्वा एवमवदन् - "एतावत्पर्यन्तं केवलं कुल्यां, तटाकं, नदीं चापश्यमहमा । अद्य तु विद्यायाः सागरः एव् मयां दूष्टः इति ।

एषः महोदयः न केवलं प्रसिद्धः शिक्षणज्ञः अपि तु समाजसुधारकोप्यासित् । अत एव विविधसभाकार्यऋमार्थ भोजनकुटार्थं चाहूयते स्म । एकदा केनचित् प्रतिष्ठितेन धनिकेन आमन्त्रितः एष स्वकीयं साम्प्रदायिकं सरलं वेषभूषणमेव धृत्वा तस्य गृहमागतवान । किन्तु तस्य भवनस्य गृहद्वारे स्थितेन द्वारपालकेन एषःकोपि सामान्यः इति भ्रमेन तस्य प्रवेशः निषिद्धः । तदा विद्यासागरः गृहं प्रतिनिवृत्य पाश्चात्ववस्त्रभूषणानि धृत्वा पुनरागतवान् । तदा स एव द्वारपालकः तमादरेण स्वागतीकृतवाना गण्यॆः सह भोजनार्थमुपविष्टः एषः अभुड्क्त्वा सर्वमाहारं युतकस्य कोशे स्थापयति स्म् । एताद् द्रुष्वा गृहस्वामि कॊतुकेन तं - "मान्याः, किमर्थंमेवं विचित्रं प्रवर्त्यते ?" शति अपृच्छत् । विद्यासागरमहोदयः सर्वं प्रवृतं विशदीकृत्य भवता दत्तं भोजनं न मदर्थं किन्तु मम वेषभूषणार्थाम् इत्यवदत् । सर्वे अन्तरार्थम् ज्ञातवन्तः ।

एवं विद्यासागरः सर्वदा सरलजीवनम् इच्छति स्म । अयं महानुभावह् सन्तः इव आदार्शजीवनं कृत्वा स्वभविष्यं स्वसुखं सर्वमपि मानवकुलहिताय समर्पितवान् । एषः महोदयः एकनवत्युत्तर अष्ठादशशततमे वर्षे परं धाम प्राप्तवान् ।

ऋियासिध्दिः सत्वे भवति महतां नोपकरणे इत्युत्त्किः अस्य विषये सम्यगन्वेति । अतः वयमस्य पन्यानम् अनुसरामः ।

References:[सम्पादयतु]

https://en.wikipedia.org/wiki/Ishwar_Chandra_Vidyasagar

Ishwarchandra Vidyasagar