सदस्यसम्भाषणम्:2130264nimisha/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Contested deletion[सम्पादयतु]

मम नाम निमिषा जैनः अस्ति | अहं जैनः | सूर्यास्तमनानन्तरम् अहं न खादामि | अहं अष्टादश वर्षस्य अस्ति | मम एकः अग्रजः अस्ति | मम जन्मदिन चैत्र विंशतिः दिनाङ्क अस्ति | मम जन्मस्थान नेल्लोरे अस्ति | पूर्वम् अहम् अस्मिन् परिसरे वसामि सम|अस्माकं गृहं लघु एव, यस्मिन् एकः प्रकोष्ठः एकं महानसं च । मम महाविद्यालय नाम क्राइस्ट अस्ति | मयम सन्स्क्रुतम् विषयम् बहु रोचते | अहम् एका आदर्श छात्र: अस्ति | विद्यालये कलाशास्त्रम् आङ्ग्लभाषा च मम इष्टपाठौ |इदानीम आंग्लभाषां जानामि। किंतु अन्यां भाषाम् अरेबिकीम्, फ्रेंचंम् जर्मनम् वा तथा रशियनं पठितुम इच्छामि। मम इदानीं क्राइस्ट विश्वविस्यालये शास्त्रि-उपाधिम् उद्दिश्य पठन्ती अस्ति | संस्कृतं पठामि | मम नगर आन्द्रप्रदेश| किन्तु अहं बेङ्गलूरु-नगरे वसन् अस्मि| दूरदर्शनस्य दर्शनम्, सङ्गणके क्रीडाः, पुस्तकानां पठनम् इत्यादीनि कर्तुम् इच्छामि | अहं चित्रकथां पठितुम् इच्छामि स्म | तस्मात् मम मातापितरौ मम कृते बहूनि पुस्तकानि क्रीतवन्तौ | पचने मम सामर्थयं तावत् नास्ति | मम प्रियवर्णः हरितः | धन्यवादाः |

सञ्चिका:About me.jpg
about me
https://sanskritdictionary.com/

Contested deletion[सम्पादयतु]

संस्कृतिः एकः गुणः इति अवगन्तुं शक्यते, यः प्रतिबन्धितसमूहे सर्वैः जनानां स्वामित्वं प्राप्नोति । संस्कृतिः मूलभूत-अनुमानानाम् मूल्यानां च, विश्वास-प्रणाल्याः, व्यवहार-प्रतिमानानाम् एकः गतिशीलः समुच्चयः अस्ति, ये स्वसमूहात् बहिः जनाः कथं गृह्णन्ति इति व्यक्तिगत-व्याख्यानां लेखान् ददति पूर्वं मानवशास्त्रज्ञाः संस्कृतिं विकसितप्रक्रिया इति मन्यन्ते । ये देशाः कच्चाः हीनाः च इति वर्गीकृताः आसन्, तेषु सर्वे उपनिवेशितदेशाः, आफ्रिकादेशाः, भारतं, सुदूरपूर्वं च इत्यादयः जनाः च अन्तर्भवन्ति स्म I एतेषां पाश्चात्यदेशानां पूर्वधारणा मुख्यतया अज्ञानस्य, रीतिपरम्पराणां च अवगमनस्य अभावस्य, सहजसांस्कृतिकभेदस्य च कारणेन आसीत् I

उपर्युक्तं पश्चात्तापं कृत्वा भारतीयसंस्कृतेः यथार्थस्वरूपेण आधुनिक-इतिहासस्य प्रचुरं जातीय-परिचयं, श्रद्धा च वर्तते । अस्याः संस्कृतिस्य प्रत्येकं भागे दक्षिणं, उत्तरं, पूर्वं, पश्चिमं, ईशान्यं च स्वकीयं विशिष्टा सांस्कृतिकपरिचयः अस्ति । विश्वस्य सर्वेषां प्रमुखप्रदेशानां अनुसरणं कृत्वा समावेशी सभ्यता अपि अस्ति । भारतीय संस्कृति विभिन्न शैलियों एवं प्रभावों की रचना है। भारतीयकला स्वरूपेण प्रचुरं भवितुम् अर्हति; अस्माकं सङ्गीतस्य संवेदना: संरचयितुं परिवर्तयितुं च शक्यन्ते, नूतनतरेषु सङ्गीतरूपेषु च। संरचना मुख्यतः राग, ताल, श्रुति का समागम एवं प्रतिरूप समझ है। नृत्यस्य मूलभूतं भगवतः शिवस्य ताण्डवनृत्यात्, पारम्परिकनृत्यस्य समृद्धविरासतां निर्माय देवदसीनृत्यात् च गृहीतम् अस्ति । प्राचीनतमेषु जीवितेषु नृत्यरूपेषु अन्यतमः अस्ति ओडिस्सी, भारतनाट्यं च, येषां अभ्यासः अद्यापि गुरुकुलरूपेण भवति । गुरुस्य शिष्यस्य च बन्धनं प्रमुखं सांस्कृतिकं कारकं जातम् अस्ति यस्य परिणामेण एतेषां कलारूपाणां अस्तित्वं प्राप्तम् । भारतस्य नृत्यरूपाणाम् इव भारतीयनाट्यं नाटकं च अस्माकं सांस्कृतिकसान्दर्भिकतायाः विशालः भागः आसीत् । नाट्यशास्त्रानुसारं नाट्यं दिव्यघटना अस्ति। भारते पारम्परिकं नाट्यप्रदर्शनं प्राचीनसंस्कारस्य, उत्सवप्रसङ्गानां च नाटकीयप्रतिपादनस्य विषये वर्तते, येषां धार्मिकं आध्यात्मिकं च महत्त्वं गहनतरं भवति I

वैश्विकरूपेण भारते देशे सर्वाधिकं भाषाः भाष्यन्ते । भारते प्रत्येकभाषायाः निर्माणं, संरचना, ध्वनिविज्ञानं, वक्तुं सुगमता च बहुवर्षेभ्यः प्रकटितस्य सामाजिक-आर्थिक-राजनैतिक-स्थितेः आधारेण भवति । यदा वयं भाषाणां विषये तस्याः विविधतायाः च विषये वदामः तदा भारतस्य देशीयाः भोजनानि ५००० वर्षाणां इतिहासस्य यात्रां कुर्वन्ति। सांस्कृतिकमुद्रणं वर्षाणां पाककलाभिः पद्धतिभिः च निर्मितम् अस्ति । एकः विचित्रः स्वादः यः एतावत् भारतीयः, प्राकृतिकमसाला-ओषधि-शाक-मसूर-धान्य-मिश्रणं यत् भोजनम् अस्ति। पूर्वतः पश्चिमपर्यन्तं, उत्तरतः दक्षिणपर्यन्तं भारतीयभोजनं केवलं स्वस्थानीयेन एकीकृतं दृश्यते, परन्तु तस्य स्वादः स्पष्टतया असीमः अस्ति ।

आधुनिककालस्य खगोलशास्त्रस्य विकासे खगोलशास्त्रस्य क्षेत्रे भारतीययोगदानस्य महती भूमिका अस्ति । खगोलशास्त्रस्य प्रारम्भिकाः सन्दर्भाः ऋग्वेदे प्राप्यन्ते, यत् २००० ईपू I एते सर्वे सुदस्तावेजिताः तथ्याः निष्कर्षाश्च सन्ति येषु ग्रहणानां घटनानां गणना, पृथिव्याः परिधिनिर्धारणं, गुरुत्वाकर्षणविषये सिद्धान्तीकरणं च सूर्यस्य अस्तित्वस्य विषये अस्माकं सौरमण्डले तस्य भूमिकायाः ​​च विषये अन्ये बहवः सिद्धान्ताः सन्ति I देवताओं एवं आत्माओं के साथ आकाशीय वस्तुओं से संबंधित प्रारम्भिक संस्कृतियां। वर्षा-अनवृष्टि-ऋतु-ज्वारादि-घटना-विषयाणाम् उपमा भवन्ति । खगोलशास्त्रविषये प्राथमिकज्ञानं कथयति यत् अस्य विषयस्य अध्ययनं कृतवन्तः प्रथमाः खगोलशास्त्रज्ञाः पुरोहिताः (मगी) आसन् तथा च तेषां अन्तरिक्षस्य अवगमनं दिव्यरूपेण दृश्यते इति विश्वासः आसीत् । १३ कोटिजनानाम् एकः देशः सांस्कृतिकमूल्यानां आदानप्रदानानां च मध्ये शान्तिं प्राप्नोति । एकः देशः यत्र प्रत्येकं उत्सवः समानोत्साहेन, ओजसा च आचर्यते, सः भारतस्य यथार्थतानाम्, तस्य सांस्कृतिकचिह्नानि च प्रतिबिम्बयति – भविष्यवादी तथापि दृढमूलानि |