सदस्यसम्भाषणम्:36.255.85.102/WEP 2018-19

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पद्म सुब्रमन्यम् प्रसिद्ध् भरतनत्य नर्तन: । पद्म सुबरमन्यम् महानृत्य, गायकि, अध्यपिक, लेखिका: अस्ति। सा जन्म १९४३ तमे संवत्सरे फाल्गुनमासस्य ०४ दिनान्के अभवत्। पद्म सुब्रमन्य चेन्नै पट्टनम् अजायत। तस्य माता मीनाक्षी पिता के सुब्रमन्यस्च । तस्य गुरु: रामय्य पिल्लै अस्ति। सा नाना पुरस्कार: संगृहितः यथाविध २००३ त: पद्म भुषन् ,१९८१ त: पद्मष्रि ,१९८३ त: सङेएथ् नतक् अकदेमि अवर्द् , कलिदस सम्मन् अथस् मध्यप्रदेष् रस्त्रिय सर्कर:,निशगन्धि पुरस्करम् अतस् केरल रस्त्रिय सर्कर: संगृहितः। नरद गन सभस्य नर्द ब्रह्मम् पुरस्कर ददति। सोविएत् उनिओन् अतस् नेह्रु अवर्द् । सा भरथनत्यम् निष्पादक च संस्थापिक प्रसिध्द सन्ति। सा महव्रतिन् हि कन्चि परमचर्य:।